Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against serpents, snakebites, bali, serpent worship, snake worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15416
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti // (1.1) Par.?
samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye // (2.1) Par.?
akṣatasaktūnāṃ sarpabaliṃ harati īśānāyety eke / (3.1) Par.?
sarpo 'si sarpāṇām adhipatis tvayi sarve sarpāḥ / (3.2) Par.?
balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ / (3.3) Par.?
mā no agne vi sṛjo aghāyāviṣyave ripave ducchunāyai / (3.4) Par.?
mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ / (3.5) Par.?
sarpo 'si sarpāṇām adhipatir annena manuṣyāṃs trāyase 'pūpena sarpān / (3.6) Par.?
tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ / (3.7) Par.?
namo astu sarpebhya iti tisṛbhiśca // (3.8) Par.?
dhruvāmuṃ te paridadāmīti sarvāmātyān nāmagrāham ātmānaṃ ca // (4.1) Par.?
etena dharmeṇa caturo māsān sarpabaliṃ hṛtvā viramati // (5.1) Par.?
tūṣṇīm api śūdrā prakṣālitapāṇiḥ // (6.1) Par.?
Duration=0.042764902114868 secs.