Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, for a good birth, for the birth of sons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15418
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣāḍāhutaṃ pratipadi putrakāmaḥ // (1.1) Par.?
payasi sthālīpākaṃ śrapayitvā tasya juhoti / (2.1) Par.?
brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ / (2.2) Par.?
amīvā yaste garbhaṃ durṇāmā yonim āśaye / (2.3) Par.?
yas te garbham amīvā durṇāmā yonim āśaye / (2.4) Par.?
agniṣṭhaṃ brahmaṇā saha niṣkravyādam anīnaśat / (2.5) Par.?
yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam / (2.6) Par.?
jātaṃ yaste jighāṃsati tam ito nāśayāmasi / (2.7) Par.?
yas tvā svapnena tamasā mohayitvā nipadyate / (2.8) Par.?
prajāṃ yas te jighāṃsati tam ito nāśayāmasi / (2.9) Par.?
yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate / (2.10) Par.?
prajāṃ yaste jighāṃsati tam ito nāśayāmasi / (2.11) Par.?
ye te ghnanty apsaraso gandharvā goṣṭhāś ca ye / (2.12) Par.?
kravyādaṃ suradevinaṃ tam ito nāśayāmasi / (2.13) Par.?
yas ta ūrū viharaty antarā dampatī śaye / (2.14) Par.?
yoniṃ yo antarāreḍhi tamito nāśayāmasi / (2.15) Par.?
abhinnāṇḍā vṛddhagarbhā ariṣṭā jīvasūkarī / (2.16) Par.?
vijāyatāṃ prajāyatām iyaṃ bhavatu tokinī / (2.17) Par.?
viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu / (2.18) Par.?
āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te / (2.19) Par.?
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati / (2.20) Par.?
garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā / (2.21) Par.?
hiraṇyayī araṇī yaṃ nirmanthato aśvinā / (2.22) Par.?
taṃ te garbhaṃ havāmahe daśame māsi sūtave / (2.23) Par.?
paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt / (2.24) Par.?
cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān / (2.25) Par.?
iti dvādaśagarbhavedinyaḥ ṣaḍādyāḥ sthālīpākasya ṣaḍuttarā ājyasya // (2.26) Par.?
jayaprabhṛti samānam // (3.1) Par.?
naijameṣaṃ sthālīpākaṃ śrapayitvā yathā ṣāḍāhutam / (4.1) Par.?
nejameṣa parāpata suputraḥ punar āpata / (4.2) Par.?
asyai me putrakāmāyai punar ādhehi yaḥ pumān / (4.3) Par.?
yatheyaṃ pṛthivī mahyam uttānā garbham ādadhe / (4.4) Par.?
evaṃ taṃ garbham ādhehi daśame māsi sūtave / (4.5) Par.?
viṣṇoḥ śreṣṭhena rūpeṇāsyāṃ nāryāṃ gavīnyām / (4.6) Par.?
pumāṃsaṃ putram ādhehi daśame māsi sūtave / (4.7) Par.?
pākayajñān samāsādya ekājyām ekabarhiṣi / (4.8) Par.?
ekaṃ sviṣṭakṛtaṃ kuryān nānā satyapi daivate nānā satyapi daivate // (4.9) Par.?
Duration=0.090297937393188 secs.