UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5904
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasmācca viparyāsāt / (1.1)
Par.?
tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt / (1.2)
Par.?
sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti / (1.3) Par.?
yo 'yam adhikṛto bahutvaṃ prati / (1.4)
Par.?
guṇā eva kartāraḥ pravartante / (1.5)
Par.?
sākṣī nāpi pravartate nāpi nivartata eva / (1.6)
Par.?
kiṃ cānyat kaivalyam / (1.7)
Par.?
kevalabhāvaḥ kaivalyam anyatvam ityarthaḥ / (1.8)
Par.?
triguṇebhyaḥ kevalo 'nyaḥ / (1.9)
Par.?
mādhyasthyaṃ madhyasthabhāvaḥ / (1.10)
Par.?
parivrājakavan madhyasthaḥ puruṣaḥ / (1.11)
Par.?
yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate / (1.12)
Par.?
tasmād draṣṭṛtvam akartṛbhāvaśca / (1.13)
Par.?
yasmānmadhyasthas tasmād draṣṭā tasmād akartā puruṣasteṣāṃ karmaṇām iti / (1.14)
Par.?
sattvarajastamāṃsi trayo guṇāḥ karmakartṛbhāvena pravartante na puruṣaḥ / (1.15)
Par.?
evaṃ puruṣasyāstitvaṃ ca siddham / (1.16)
Par.?
yasmād akartā puruṣastat katham adhyavasāyaṃ karoti / (1.17)
Par.?
dharmaṃ kariṣyāmyadharmaṃ na kariṣyāmīti / (1.18)
Par.?
ataḥ kartā bhavati / (1.19)
Par.?
na ca kartā puruṣaḥ / (1.20)
Par.?
evam ubhayathā doṣaḥ syād iti / (1.21)
Par.?
ata ucyate // (1.22)
Par.?
Duration=0.13801193237305 secs.