UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5879
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta / (1.1)
Par.?
hiṅkāra iti tryakṣaram / (1.2)
Par.?
prastāva iti tryakṣaram / (1.3)
Par.?
ādir iti dvyakṣaram / (2.1)
Par.?
pratihāra iti caturakṣaram / (2.2)
Par.?
tata ihaikam / (2.3)
Par.?
udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati / (3.1)
Par.?
akṣaram atiśiṣyate tryakṣaram / (3.2)
Par.?
nidhanam iti tryakṣaram / (4.1)
Par.?
tat samam eva bhavati / (4.2)
Par.?
tāni ha vā etāni dvāviṃśatir akṣarāṇi // (4.3)
Par.?
ekaviṃśatyādityam āpnoti / (5.1)
Par.?
ekaviṃśo vā ito 'sāv ādityaḥ / (5.2)
Par.?
dvāviṃśena param ādityāj jayati / (5.3)
Par.?
tad viśokam // (5.5)
Par.?
āpnotīhādityasya jayam / (6.1)
Par.?
paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste // (6.2) Par.?
Duration=0.16943001747131 secs.