Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5879
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta / (1.1) Par.?
hiṅkāra iti tryakṣaram / (1.2) Par.?
prastāva iti tryakṣaram / (1.3) Par.?
tat samam // (1.4) Par.?
ādir iti dvyakṣaram / (2.1) Par.?
pratihāra iti caturakṣaram / (2.2) Par.?
tata ihaikam / (2.3) Par.?
tat samam // (2.4) Par.?
udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati / (3.1) Par.?
akṣaram atiśiṣyate tryakṣaram / (3.2) Par.?
tat samam // (3.3) Par.?
nidhanam iti tryakṣaram / (4.1) Par.?
tat samam eva bhavati / (4.2) Par.?
tāni ha vā etāni dvāviṃśatir akṣarāṇi // (4.3) Par.?
ekaviṃśatyādityam āpnoti / (5.1) Par.?
ekaviṃśo vā ito 'sāv ādityaḥ / (5.2) Par.?
dvāviṃśena param ādityāj jayati / (5.3) Par.?
tan nākam / (5.4) Par.?
tad viśokam // (5.5) Par.?
āpnotīhādityasya jayam / (6.1) Par.?
paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste // (6.2) Par.?
Duration=0.16943001747131 secs.