UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14508
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto 'ṣṭācatvāriṃśatsaṃmitam // (1)
Par.?
tatra vidhiviśeṣaḥ // (2)
Par.?
niyameṣv ācāryapradhānaḥ syāt // (3)
Par.?
nilayārthī yūnabaddhaṃ na praviśet // (4)
Par.?
anilayaḥ syāt // (5)
Par.?
anyatra vṛkṣād vālmīkād vā // (6) Par.?
nistāntavam ity eke // (7)
Par.?
yathoktam ekaṃ tu vāsaḥ śāṇī kutapaṃ vā // (8)
Par.?
parimitam uraḥ pramāṇam uparijānu // (9)
Par.?
caturthakālapānabhakṣaḥ // (10)
Par.?
asaṃcayavān // (11)
Par.?
ahar ahar vā bhaikṣam aśnīyāt // (12)
Par.?
ahaṃs tiṣṭhed rātrāv āsīta // (13)
Par.?
ubhayaṃ munivrataḥ syāt // (14)
Par.?
strīśūdrapatitarabhasarajasvalair vā na sambhāṣeteti cyavano bhṛguḥ // (15)
Par.?
dvādaśarātraṃ vobhayatra // (16)
Par.?
amāvasyāṃ paurṇamāsīṃ ca // (17)
Par.?
pālāśyaḥ samidho nityāḥ paridhivṛkṣāṇāṃ vā // (18)
Par.?
medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam // (19)
Par.?
namo hamāya mohamāyeti cānusavanam / (20.1)
Par.?
namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena // (20.2)
Par.?
eṣa saṃvatsaraṃ caritvā vimalo vipāpo bhavati // (21)
Par.?
sarveṣāṃ vedānāṃ caritabrahmacaryo yadi nānyat kurute // (22)
Par.?
sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati // (23)
Par.?
samāpta etāsām eva devatānām annasya juhoti // (24)
Par.?
dhenur dakṣiṇā // (25)
Par.?
Duration=0.042796850204468 secs.