UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5907
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prakṛtiḥ pradhānaṃ brahmāvyaktaṃ bahudhātmakaṃ māyeti paryāyāḥ / (1.1)
Par.?
aliṅgasya prakṛteḥ sakāśānmahān utpadyate / (1.2)
Par.?
mahān buddhir āsurī matiḥ khyātir jñānam iti prajñāparyāyair utpadyate / (1.3)
Par.?
tasmācca mahato 'haṃkāra utpadyate / (1.4)
Par.?
ahaṃkāro bhūtādir vaikṛtas taijaso 'bhimāna iti paryāyāḥ / (1.5)
Par.?
tasmād gaṇaśca ṣoḍaśakaḥ / (1.6)
Par.?
tasmād ahaṃkārāt ṣoḍaśakaḥ ṣoḍaśakasvarūpo gaṇa utpadyate / (1.7)
Par.?
sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti / (1.8)
Par.?
tata ekādaśendriyāṇi / (1.9)
Par.?
śrotraṃ tvak cakṣuṣī jihvā ghrāṇam iti pañca buddhīndriyāṇi / (1.10)
Par.?
vākpāṇipādapāyūpasthāḥ pañca karmendriyāṇi / (1.11)
Par.?
ubhayātmakam ekādaśaṃ manaḥ / (1.12)
Par.?
eṣa ṣoḍaśako gaṇo 'haṃkārād utpadyate / (1.13)
Par.?
kiṃca pañcabhyaḥ pañca bhūtāni / (1.14)
Par.?
tasmāt ṣoḍaśakād gaṇāt pañcabhyas tanmātrebhyaḥ sakāśāt pañca vai mahābhūtānyutpadyante / (1.15)
Par.?
yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī / (1.16)
Par.?
evaṃ pañcabhyaḥ paramāṇubhyaḥ pañca mahābhūtāny utpadyante / (1.17)
Par.?
vyaktāvyaktajñavijñānānmokṣa iti / (1.19)
Par.?
tatra mahadādibhūtāntaṃ trayoviṃśatibhedaṃ vyākhyātam / (1.20)
Par.?
avyaktam api bhedānāṃ parimāṇād ityādinā vyākhyātam / (1.21)
Par.?
puruṣo 'pi saṃghātaparārthatvād ityādibhir hetubhir vyākhyātaḥ / (1.22)
Par.?
evam etāni pañcaviṃśatitattvāni / (1.23)
Par.?
yas tais trailokyaṃ vyāptaṃ jānāti / (1.24) Par.?
tasya bhāvo 'stitvaṃ tattvam / (1.25)
Par.?
pañcaviṃśatitattvajño yatra kutrāśrame rataḥ / (1.27)
Par.?
jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // (1.28)
Par.?
tāni yathā prakṛtiḥ puruṣo buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānīti pañcaviṃśatitattvāni / (2.1)
Par.?
tatroktaṃ prakṛter mahān utpadyate / (2.2)
Par.?
tasya kiṃ lakṣaṇam / (2.3)
Par.?
Duration=0.43020391464233 secs.