Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5884
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhrāṇi saṃplavante sa hiṅkāraḥ / (1.1) Par.?
megho jāyate sa prastāvaḥ / (1.2) Par.?
varṣati sa udgīthaḥ / (1.3) Par.?
vidyotate stanayati sa pratihāraḥ / (1.4) Par.?
udgṛhṇāti tan nidhanam / (1.5) Par.?
etad vairūpaṃ parjanye protam // (1.6) Par.?
sa ya evam etad vairūpaṃ parjanye protaṃ veda / (2.1) Par.?
virūpāṃś ca surūpāṃś ca paśūn avarundhe / (2.2) Par.?
sarvam āyur eti / (2.3) Par.?
jyog jīvati / (2.4) Par.?
mahān prajayā paśubhir bhavati / (2.5) Par.?
mahān kīrtyā / (2.6) Par.?
varṣantaṃ na nindet / (2.7) Par.?
tad vratam // (2.8) Par.?
Duration=0.093019008636475 secs.