Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5910
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sattvenābhibhūte yadā rajastamasī ahaṃkāre bhavatas tadā so 'haṃkāraḥ sāttvikaḥ / (1.1) Par.?
tasya ca pūrvācāryaiḥ saṃjñā kṛtā vaikṛta iti / (1.2) Par.?
tasmād vaikṛtād ahaṃkārād ekādaśaka indriyagaṇa utpadyate / (1.3) Par.?
tasmāt sāttvikāni viśuddhānīndriyāṇi svaviṣayasamarthāni / (1.4) Par.?
tasmād ucyate sāttvika ekādaśaka iti / (1.5) Par.?
kiṃ cānyad bhūtādestanmātraḥ sa tāmasaḥ / (1.6) Par.?
tāmasābhibhūte sattvarajasī ahaṃkāre yadā bhavataḥ so 'haṃkāras tāmasa ucyate / (1.7) Par.?
tasya pūrvācāryakṛtā saṃjñā bhūtādiḥ / (1.8) Par.?
tasmād bhūtāder ahaṃkārāt tanmātraḥ pañcako gaṇa utpadyate / (1.9) Par.?
bhūtānām ādibhūtas tamobahulas tenoktaḥ sa tāmasa iti / (1.10) Par.?
tasmād bhūtādeḥ pañcatanmātrako gaṇaḥ / (1.11) Par.?
kiṃ ca taijasād ubhayam / (1.12) Par.?
yadā rajasābhibhūte sattvatamasī bhavatas tadā tasmāt so 'haṃkārastaijasam iti saṃjñāṃ labhate / (1.13) Par.?
tasmāt taijasād ubhayam utpadyata ubhayam ityekādaśo gaṇastanmātraḥ pañcakaḥ / (1.14) Par.?
yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti / (1.15) Par.?
sāttviko niṣkriyaḥ sa taijasayukta indriyotpattau samarthaḥ / (1.16) Par.?
tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati / (1.17) Par.?
tenoktaṃ taijasād ubhayam iti / (1.18) Par.?
evaṃ taijasenāhaṃkāreṇendriyāṇyekādaśa pañca tanmātrāṇi kṛtāni bhavanti / (1.19) Par.?
sāttvika ekādaśaka ityuktaḥ / (1.20) Par.?
yo vaikṛtāt sāttvikād ahaṃkārād utpadyate tasya kā saṃjñetyāha // (1.21) Par.?
Duration=0.19753098487854 secs.