UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5910
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sattvenābhibhūte yadā rajastamasī ahaṃkāre bhavatas tadā so 'haṃkāraḥ sāttvikaḥ / (1.1)
Par.?
tasya ca pūrvācāryaiḥ saṃjñā kṛtā vaikṛta iti / (1.2)
Par.?
tasmād vaikṛtād ahaṃkārād ekādaśaka indriyagaṇa utpadyate / (1.3)
Par.?
tasmāt sāttvikāni viśuddhānīndriyāṇi svaviṣayasamarthāni / (1.4)
Par.?
tasmād ucyate sāttvika ekādaśaka iti / (1.5)
Par.?
kiṃ cānyad bhūtādestanmātraḥ sa tāmasaḥ / (1.6)
Par.?
tāmasābhibhūte sattvarajasī ahaṃkāre yadā bhavataḥ so 'haṃkāras tāmasa ucyate / (1.7)
Par.?
tasya pūrvācāryakṛtā saṃjñā bhūtādiḥ / (1.8)
Par.?
tasmād bhūtāder ahaṃkārāt tanmātraḥ pañcako gaṇa utpadyate / (1.9)
Par.?
bhūtānām ādibhūtas tamobahulas tenoktaḥ sa tāmasa iti / (1.10)
Par.?
tasmād bhūtādeḥ pañcatanmātrako gaṇaḥ / (1.11)
Par.?
kiṃ ca taijasād ubhayam / (1.12)
Par.?
yadā rajasābhibhūte sattvatamasī bhavatas tadā tasmāt so 'haṃkārastaijasam iti saṃjñāṃ labhate / (1.13)
Par.?
tasmāt taijasād ubhayam utpadyata ubhayam ityekādaśo gaṇastanmātraḥ pañcakaḥ / (1.14)
Par.?
yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti / (1.15)
Par.?
sāttviko niṣkriyaḥ sa taijasayukta indriyotpattau samarthaḥ / (1.16)
Par.?
tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati / (1.17)
Par.?
tenoktaṃ taijasād ubhayam iti / (1.18)
Par.?
evaṃ taijasenāhaṃkāreṇendriyāṇyekādaśa pañca tanmātrāṇi kṛtāni bhavanti / (1.19)
Par.?
sāttvika ekādaśaka ityuktaḥ / (1.20)
Par.?
yo vaikṛtāt sāttvikād ahaṃkārād utpadyate tasya kā saṃjñetyāha // (1.21) Par.?
Duration=0.13825798034668 secs.