UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5913
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atrendriyavarge mana ubhayātmakam / (1.1)
Par.?
buddhīndriyeṣu buddhīndriyavat karmendriyeṣu karmendriyavat / (1.2)
Par.?
kasmād buddhīndriyāṇāṃ pravṛttiṃ kalpayati karmendriyāṇāṃ ca / (1.3)
Par.?
tasmād ubhayātmakaṃ manaḥ / (1.4) Par.?
saṃkalpayatīti saṃkalpakam / (1.5)
Par.?
kiṃ cānyad indriyaṃ ca sādharmyāt samānadharmabhāvāt / (1.6)
Par.?
sāttvikāhaṃkārād buddhīndriyāṇi karmendriyāṇi manasā sahotpadyamānāni manasaḥ sādharmyaṃ pratipādayanti / (1.7)
Par.?
tasmāt sādharmyān mano 'pīndriyam / (1.8)
Par.?
evam etānyekādaśendriyāṇi sāttvikād vaikṛtāhaṃkārād utpannāni / (1.9)
Par.?
tatra manasaḥ kā vṛttir iti / (1.10)
Par.?
saṃkalpo vṛttiḥ / (1.11)
Par.?
buddhīndriyāṇāṃ śabdādayo vṛttayaḥ karmendriyāṇāṃ vacanādayaḥ / (1.12)
Par.?
athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā / (1.13)
Par.?
iha sāṃkhyānāṃ svabhāvo nāma kaścit kāraṇam asti / (1.15)
Par.?
guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca / (1.17)
Par.?
imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām / (1.18)
Par.?
saṃkalpaśca manasaḥ / (1.19)
Par.?
evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ / (1.20)
Par.?
tasya viśeṣād indriyāṇāṃ nānātvaṃ bāhyabhedāśca / (1.21)
Par.?
athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti / (1.22)
Par.?
guṇānām acetanatvān na pravartate / (1.23)
Par.?
pravartata eva / (1.24)
Par.?
vakṣyatīhaiva / (1.26)
Par.?
vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya / (1.27)
Par.?
puruṣasya vimokṣārthaṃ tathā pravṛttiḥ pradhānasya // (1.28)
Par.?
evam acetanā guṇā ekādaśendriyabhāvena pravartante / (2.1)
Par.?
viśeṣā api tatkṛtā eva / (2.2)
Par.?
yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya / (2.3)
Par.?
evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api / (2.4)
Par.?
yata uktaṃ śāstrantare guṇā guṇeṣu vartante / (2.5)
Par.?
guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti / (2.6)
Par.?
athendriyasya kasya kā vṛttir ityucyate // (2.7)
Par.?
Duration=0.27429795265198 secs.