Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14545
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto haviṣyakalpaṃ vyākhyāsyāmaḥ // (1) Par.?
daśavārṣikaṃ brahmacaryaṃ kumārīṇāṃ dvādaśavārṣikaṃ vā // (2) Par.?
brahmacaryānte gandharve devakule vā dvāv agnī prajvālya dvau paśū upākaroty aryamṇe dakṣiṇaṃ prājāpatyam uttaram // (3) Par.?
asaṃbhave tv ekapaśuḥ // (4) Par.?
taṇḍulair vā kuryāt // (5) Par.?
yathāsthānaṃ paśur yathāsthānam avadānāni tathā haviḥ // (6) Par.?
agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta // (7) Par.?
Duration=0.021876096725464 secs.