Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5915
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svalakṣaṇasvabhāvā svālakṣaṇyā / (1.1) Par.?
adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ / (1.2) Par.?
tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca / (1.3) Par.?
saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ / (1.4) Par.?
trayasya buddhyahaṃkāramanasāṃ svālakṣaṇyā vṛttiḥ / (1.5) Par.?
asāmānyā yā prāgabhihitā buddhīndriyāṇāṃ ca vṛttiḥ sāpyasāmānyaiveti / (1.6) Par.?
idānīṃ sāmānyā vṛttir ākhyāyate / (1.7) Par.?
sāmānyakaraṇavṛttiḥ sāmānyena karaṇānāṃ vṛttiḥ / (1.8) Par.?
prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiḥ / (1.9) Par.?
yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ / (1.10) Par.?
sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti / (1.11) Par.?
prāṇanāt prāṇa ityucyate / (1.12) Par.?
tathāpanayanād apānas tatra yat spandanaṃ tad api sāmānyavṛttir indriyasya / (1.13) Par.?
tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ / (1.14) Par.?
tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ / (1.15) Par.?
kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ / (1.16) Par.?
tatra yat spandanaṃ tat karaṇajālasya sāmānyā vṛttir iti / (1.17) Par.?
evam ete pañca vāyavaḥ sāmānyakaraṇavṛttiriti vyākhyātās trayodaśavidhasyāpi karaṇasāmānyā vṛttir ityarthaḥ // (1.18) Par.?
Duration=0.14636397361755 secs.