UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5915
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
svalakṣaṇasvabhāvā svālakṣaṇyā / (1.1)
Par.?
adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ / (1.2)
Par.?
tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca / (1.3)
Par.?
saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ / (1.4)
Par.?
trayasya buddhyahaṃkāramanasāṃ svālakṣaṇyā vṛttiḥ / (1.5)
Par.?
asāmānyā yā prāgabhihitā buddhīndriyāṇāṃ ca vṛttiḥ sāpyasāmānyaiveti / (1.6)
Par.?
idānīṃ sāmānyā vṛttir ākhyāyate / (1.7)
Par.?
sāmānyakaraṇavṛttiḥ sāmānyena karaṇānāṃ vṛttiḥ / (1.8)
Par.?
prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiḥ / (1.9)
Par.?
yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ / (1.10)
Par.?
sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti / (1.11)
Par.?
prāṇanāt prāṇa ityucyate / (1.12)
Par.?
tathāpanayanād apānas tatra yat spandanaṃ tad api sāmānyavṛttir indriyasya / (1.13)
Par.?
tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ / (1.14)
Par.?
tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ / (1.15)
Par.?
kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ / (1.16)
Par.?
tatra yat spandanaṃ tat karaṇajālasya sāmānyā vṛttir iti / (1.17) Par.?
evam ete pañca vāyavaḥ sāmānyakaraṇavṛttiriti vyākhyātās trayodaśavidhasyāpi karaṇasāmānyā vṛttir ityarthaḥ // (1.18)
Par.?
Duration=0.14636397361755 secs.