Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14575
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puṇyāhe yuṅkte / (1.1) Par.?
yoge yoga iti yunakti // (1.2) Par.?
aṅkanyaṅkā abhito rathaṃ ye dhvāntā vātāgram abhi ye saṃpatanti / (2.1) Par.?
dūrehetiḥ patatriṇī vājinīvāṃs te no 'gnayaḥ pra pra yaḥ pārayantv iti cakre anumantrayate // (2.2) Par.?
khe rathasya khe 'nasaḥ khe yugasya ca tardmasu khe akṣasya khe avadadhāmīti yugatardmasu śamīśākhām avadadhāti // (3.1) Par.?
sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram / (4.1) Par.?
āroha sūrye amṛtasya yoniṃ syonaṃ patye vahatuṃ kṛṇuṣvety āropayate // (4.2) Par.?
mā vidan paripanthinaḥ sumaṅgalīr iti ca pravāhayate // (5.1) Par.?
saṃkāśayā vivahataṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā maitreṇa / (6.1) Par.?
paryāṇaddhaṃ viśvarūpaṃ yad asyāḥ syonaṃ patibhyaḥ savitā kṛṇotu tad iti vadhūsaṃgame // (6.2) Par.?
ye pathīnām iti catuṣpatheṣu japatīme catvāra iti ca / (7.1) Par.?
ye śmaśāneṣv iti śmaśāneṣu / (7.2) Par.?
ye śmaśāneṣu puṇyajanāḥ śāvās teṣu śerate / (7.3) Par.?
atraiva te ramantāṃ mā vadhūr anvavekṣateti // (7.4) Par.?
ye vaneṣv iti mahāvanaṃ mahāvṛkṣaṃ dṛṣṭvā // (8.1) Par.?
iha raḍir iti krūraṃ dṛṣṭvā // (9.1) Par.?
namo astu sarpebhya iti sarpān // (10.1) Par.?
ye tīrthānīti tīrthe tā mandasāneti ca / (11.1) Par.?
tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave / (11.2) Par.?
kṛtaṃ tīrthaṃ supramāṇaṃ śubhaspatī sthāṇuṃ patheṣṭhām apa durmatiṃ hatam / (11.3) Par.?
ayaṃ no mahyāḥ pāraṃ svasti neṣad vanaspatiḥ / (11.4) Par.?
sīrā naḥ sutarā bhava dīrghāyutvāya varcase / (11.5) Par.?
aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pracaratā sakhāyaḥ / (11.6) Par.?
atrā jahāma ye āsann aśevāḥ śivān vayam uttaremābhi vājān iti // (11.7) Par.?
Duration=0.041110038757324 secs.