Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14579
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ulaparājīṃ stṛṇāty ā śayanīyāt // (1.1) Par.?
tayā praviśati // (2.1) Par.?
adhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate // (3.1) Par.?
rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca / (4.1) Par.?
agnir aitu prathamo devatānāṃ so 'syāḥ prajāṃ nayatu sarvam āyuḥ / (4.2) Par.?
tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ nirundhyāt svāhā / (4.3) Par.?
agnir imāṃ trāyatāṃ gārhapatyaḥ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt / (4.4) Par.?
ariktopasthā jīvatām astu mātā pautram ānandam abhivibudhyatāṃ iyaṃ svāhā / (4.5) Par.?
mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu / (4.6) Par.?
jīvaputrā patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā / (4.7) Par.?
mā te kumāraḥ stanadhaḥ pramāyi mā tvaṃ vikeśy ura āvadhiṣṭhāḥ / (4.8) Par.?
stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā / (4.9) Par.?
agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā / (4.10) Par.?
vāyo prāyaścitte / (4.11) Par.?
sūrya prāyaścitte / (4.12) Par.?
candra prāyaścitte / (4.13) Par.?
viṣṇo prāyaścitte / (4.14) Par.?
viṣṇo prāyaścitte / (4.15) Par.?
candra prāyaścitte / (4.16) Par.?
sūrya prāyaścitte / (4.17) Par.?
vāyo prāyaścitte / (4.18) Par.?
agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā / (4.19) Par.?
tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam / (4.20) Par.?
yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti // (4.21) Par.?
ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti // (5.1) Par.?
Duration=0.047968149185181 secs.