UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7556
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ / (1.1)
Par.?
sa yo 'sya prāṅ suṣiḥ sa prāṇaḥ / (1.2)
Par.?
tad etat tejo 'nnādyam ity upāsīta / (1.5)
Par.?
tejasvy annādo bhavati ya evaṃ veda // (1.6)
Par.?
atha yo 'sya dakṣiṇaḥ suṣiḥ sa vyānaḥ / (2.1)
Par.?
tac chrotram / (2.2)
Par.?
sa candramāḥ / (2.3)
Par.?
tad etac chrīś ca yaśaś cety upāsīta / (2.4)
Par.?
śrīmān yaśasvī bhavati ya evaṃ veda // (2.5)
Par.?
atha yo 'sya pratyaṅ suṣiḥ so 'pānaḥ / (3.1)
Par.?
tad etad brahmavarcasam annādyam ity upāsīta / (3.4)
Par.?
brahmavarcasy annādo bhavati ya evaṃ veda // (3.5)
Par.?
atha yo 'syodaṅ suṣiḥ sa samānaḥ / (4.1)
Par.?
sa parjanyaḥ / (4.3)
Par.?
tad etat kīrtiś ca vyuṣṭiś cetyupāsīta / (4.4)
Par.?
kīrtimān vyuṣṭimān bhavati ya evaṃ veda // (4.5)
Par.?
atha yo 'syordhvaḥ suṣiḥ sa udānaḥ / (5.1)
Par.?
tad etad ojaś ca mahaś cety upāsīta / (5.4)
Par.?
ojasvī mahasvān bhavati ya evaṃ veda // (5.5)
Par.?
te vā ete pañca brahmapuruṣāḥ svargasya lokasya dvārapāḥ / (6.1)
Par.?
sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate / (6.2)
Par.?
pratipadyate svargaṃ lokaṃ ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda // (6.3)
Par.?
atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ / (7.1) Par.?
tasyaiṣā dṛṣṭiḥ // (7.2)
Par.?
yatraitad asmiñcharīre saṃsparśenoṣṇimānaṃ vijānāti / (8.1)
Par.?
tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti / (8.2)
Par.?
tad etad dṛṣṭaṃ ca śrutaṃ cety upāsīta / (8.3)
Par.?
cakṣuṣyaḥ śruto bhavati ya evaṃ veda ya evaṃ veda // (8.4)
Par.?
Duration=0.36298298835754 secs.