Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14617
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saptame varṣe brāhmaṇasyopāyanam // (1.1) Par.?
navame rājanyasya // (2.1) Par.?
ekādaśe vaiśyasya // (3.1) Par.?
ā ṣoḍaśād brāhmaṇasyānatikrama ā dvāviṃśād rājanyasyā caturviṃśād vaiśyasya // (4.1) Par.?
snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan / (5.1) Par.?
sahasram antāṁ abhito 'dadantāśītīr madhyam avayan nu nārīr ity ahataṃ vāso 'bhimantrayate // (5.2) Par.?
devīr devāya paridhe savitre paridhatta varcasa imaṃ śatāyuṣaṃ kṛṇuta jīvase kam iti paridhāpayati // (6.1) Par.?
jarāṃ gaccha paridhatsva vāso 'bhūr āpīvān abhiśastipāvā / (7.1) Par.?
śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva / (7.2) Par.?
parīmaṃ somaṃ tejase mahe śrotrāya dadhmasi / (7.3) Par.?
yathainaṃ jarasaṃ nayaj jyok śrotrāya jāgaraj jyok śrotre 'dhi jāgarad iti brāhmaṇasya / (7.4) Par.?
parīmam indram ojase mahe kṣatrāya dadhmasi / (7.5) Par.?
yathainaṃ jarasaṃ nayaj jyok kṣatrāya jāgaraj jyok kṣatre 'dhi jāgarad iti rājanyasya / (7.6) Par.?
parīmaṃ manum āyuṣe mahe poṣāya dadhmasi / (7.7) Par.?
yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya / (7.8) Par.?
parīdaṃ vāso'dhithāḥ svastaye bhavāpīvān abhiśastipāvā / (7.9) Par.?
śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām // (7.10) Par.?
agnim abhidakṣiṇam ānīyehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava / (8.1) Par.?
kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati // (8.2) Par.?
mama vrate hṛdayaṃ te dadāmi mama cittam anu cittaṃ te astu / (9.1) Par.?
mama vācam ekavrato juṣasva bṛhaspatis tvā niyunaktu mahyam iti nābhideśād ūrdhvaṃ pāṇinonmārṣṭi // (9.2) Par.?
dadhikrāvṇa iti trir dadhi bhakṣayitvā brahmacaryam āgām upa mā nayasvoṃ bhūr bhuvaḥ svar iti vācayati // (10.1) Par.?
iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt / (11.1) Par.?
prāṇāpānābhyāṃ balam ābhajantī sukhā devī subhagā mekhaleyam / (11.2) Par.?
ṛtasya goptrī tapastarutrī ghnatī rakṣaḥ sahamānā arātim / (11.3) Par.?
sā naḥ samantam anuparehi bhadre bhartāras te mekhale mā riṣāma / (11.4) Par.?
śraddhāyā duhitā tapaso 'dhi jātā svasarṣīṇāṃ mantrakṛtāṃ babhūva / (11.5) Par.?
sā mā mekhale parirerihasva mayi dhehi tapa indriyaṃ ceti vācayan mekhalām ābadhnīte // (11.6) Par.?
mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya // (12.1) Par.?
cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham / (13.1) Par.?
anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya // (13.2) Par.?
tac cakṣur ity ādityam upasthāpayati // (14.1) Par.?
ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha // (15.1) Par.?
devasya te savitu prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asā upanaye 'sau / (16.1) Par.?
savitā te hastam agrahīd agnir ācāryas tava / (16.2) Par.?
kas tvā kam upanaye 'sau kāya tvā paridadāmi / (16.3) Par.?
kasya brahmacāry asi / (16.4) Par.?
prāṇasya brahmacāry asmīti pratyāha // (16.5) Par.?
prajāpataye tvā paridadāmi / (17.1) Par.?
devāya tvā savitre paridadāmi / (17.2) Par.?
bṛhaspataye tvā paridadāmy asau / (17.3) Par.?
deva savitar eṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta / (17.4) Par.?
agniputraiṣa te / (17.5) Par.?
vāyuputraiṣa te / (17.6) Par.?
sūryaputraiṣa te / (17.7) Par.?
viṣṇuputraiṣa te / (17.8) Par.?
brahmaputraiṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta / (17.9) Par.?
brahmacāry asi / (17.10) Par.?
apo 'śāna / (17.11) Par.?
karma kuru / (17.12) Par.?
divā mā suṣupsīḥ / (17.13) Par.?
vācaṃ yaccha // (17.14) Par.?
medhāṃ mahyam iti vācayati / (18.1) Par.?
medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ / (18.2) Par.?
medhām agniś ca vāyuś ca medhāṃ dhātā dadātu me / (18.3) Par.?
medhāṃ me varuṇo rājā medhām agnir dadātu me / (18.4) Par.?
medhām indraś ca sūryaś ca medhāṃ devī sarasvatī / (18.5) Par.?
yā medhā apsaraḥsu gandharveṣu ca yan manaḥ / (18.6) Par.?
daivī manuṣye yā medhā sā mām āviśatād iha / (18.7) Par.?
śarīraṃ me vicakṣaṇaṃ vāṅ me madhumad duhe / (18.8) Par.?
niśāmitaṃ niśāmaye mayi śrutam / (18.9) Par.?
yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve / (18.10) Par.?
priyāḥ śrutasya bhūyāsma medhayā saṃvidhīmahi / (18.11) Par.?
avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti // (18.12) Par.?
etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni // (19.1) Par.?
paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt // (20.1) Par.?
pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru / (21.1) Par.?
yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti // (21.2) Par.?
pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchaty āśvatthaṃ rājanyāya naiyagrodhaṃ vaiśyāya // (22.1) Par.?
smṛtaṃ ca ma iti vācayati / (23.1) Par.?
smṛtaṃ ca me 'smṛtaṃ ca me tan me ubhayavratam / (23.2) Par.?
nindā ca me anindā ca me tan me ubhayavratam / (23.3) Par.?
vidyā ca me avidyā ca me tan me ubhayavratam / (23.4) Par.?
śraddhā ca me aśraddhā ca me tan me ubhayavratam / (23.5) Par.?
satyaṃ ca me anṛtaṃ ca me tan me ubhayavratam / (23.6) Par.?
mṛtaṃ ca me amṛtaṃ ca me tan me ubhayavratam / (23.7) Par.?
śrutaṃ ca me aśrutaṃ ca me tan me ubhayavratam / (23.8) Par.?
vrataṃ ca me avrataṃ ca me tan me ubhayavratam / (23.9) Par.?
yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam / (23.10) Par.?
idam aham agnau samidham abhyādadhāmy agne sarvavrato bhavāmi // (23.11) Par.?
adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ // (24.1) Par.?
kartre varaṃ dadāti // (25.1) Par.?
ahaḥśeṣaṃ sthāpayet // (26.1) Par.?
vyākhyātaṃ brahmacaryam // (27.1) Par.?
Duration=0.20033097267151 secs.