Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): caturhotra, caturhotṛ, caturhotar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14625
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaś cāturhautṛkam // (1) Par.?
brahmacārikalpena vratam upaiti // (2) Par.?
saṃvatsaram aṣṭau māsāṃś caturo māsān vā // (3) Par.?
śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt // (4) Par.?
nitye vratopāyane brāhmaṇā vratapataya iti caturtham // (5) Par.?
atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ // (6) Par.?
manasaikaikaṃ hutam anumantrayate // (7) Par.?
yad vedavrataṃ tad atra vratam // (8) Par.?
vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā // (9) Par.?
evam apavarge // (10) Par.?
vāsa ācāryāya dadāti varaṃ dakṣiṇata āsīnāya // (11) Par.?
Duration=0.019426107406616 secs.