Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14631
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaikāgneḥ samādhānam // (1.1) Par.?
parameṣṭhimaraṇe putrasyāgnisamādhānam // (2.1) Par.?
sarvān upavāsayet // (3.1) Par.?
tam agniṃ prajvālayed ākālam upavyuṣam // (4.1) Par.?
māṣakaṇamanthenaudumbareṇa kaṃsenāgniṃ śamayet / (5.1) Par.?
hiraṇyapāṇiṃ savitāraṃ vāyum indraṃ prajāpatim / (5.2) Par.?
devāṁ aṅgiraso havāmaha imaṃ kravyādaṃ śamayantv agnim iti // (5.3) Par.?
kāśānām ūte kaṭe bhasma samopya prasthāpayet / (6.1) Par.?
kravyādam agniṃ prahiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ / (6.2) Par.?
ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānann iti // (6.3) Par.?
nirdagdham iti dakṣiṇāparasyāṃ diśi catuṣpathe nidhāyopadhānaṃ sīsaṃ ca tasminn adhy adhimārjayante / (7.1) Par.?
sīse malimlucāmahe śīrṣṇā copabarhaṇe / (7.2) Par.?
kravyādaḥ samayā mṛṣṭvā taṃ preta sudānava iti // (7.3) Par.?
apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti / (8.1) Par.?
mṛtyoḥ padaṃ lobhayanto yadīmo drāghīya āyuḥ prataraṃ dadhānāḥ / (8.2) Par.?
āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsa iti // (8.3) Par.?
atraiva śākhāṃ nidadhyuḥ // (9.1) Par.?
anaḍvāhaṃ puraskṛtya vrajanty anaḍvāhaṃ plavam iti / (10.1) Par.?
anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nirvakṣad duritāni viśvā / (10.2) Par.?
ārohata savitur nāvaṃ hiraṇmayīṃ ṣaḍbhir ūrmibhir amṛtatvaṃ taremeti // (10.3) Par.?
pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti / (11.1) Par.?
parīme gām aneṣata pary agnim ahṛṣata / (11.2) Par.?
deveṣv akrata śravaḥ ka imāṁ ādadharṣatīti // (11.3) Par.?
udapātre 'śmānaṃ hiraṇyaṃ cāvadhāyāthainān abhimarśayante 'śmanvatīr iti / (12.1) Par.?
aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pracaratā sakhāyaḥ / (12.2) Par.?
atrā jahāma ye asann aśevāḥ śivān vayam uttaremābhi vājān iti // (12.3) Par.?
Duration=0.044104099273682 secs.