UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7573
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
satyakāmo ha jābālo jabālāṃ mātaram āmantrayāṃcakre / (1.1)
Par.?
brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti // (1.2)
Par.?
sā hainam uvāca / (2.1)
Par.?
nāham etad veda tāta yadgotras tvam asi / (2.2)
Par.?
bahv aham carantī paricāriṇī yauvane tvām alabhe / (2.3)
Par.?
sāham etan na veda yadgotras tvam asi / (2.4)
Par.?
jabālā tu nāmāham asmi / (2.5)
Par.?
satyakāmo nāma tvam asi / (2.6)
Par.?
sa satyakāma eva jābālo bruvīthā iti // (2.7)
Par.?
sa ha hāridrumataṃ gautamam etyovāca / (3.1)
Par.?
brahmacaryaṃ bhagavati vatsyāmi / (3.2)
Par.?
upeyāṃ bhagavantam iti // (3.3)
Par.?
taṃ hovāca kiṃgotro nu somyāsīti / (4.1)
Par.?
nāham etad veda bho yadgotro 'ham asmi / (4.3)
Par.?
apṛcchaṃ mātaram / (4.4)
Par.?
sā mā pratyabravīd bahv aham carantī paricāriṇī yauvane tvām alabhe / (4.5)
Par.?
sāham etan na veda yadgotras tvam asi / (4.6)
Par.?
jabālā tu nāmāham asmi / (4.7)
Par.?
satyakāmo nāma tvam asīti / (4.8)
Par.?
so 'haṃ satyakāmo jābālo 'smi bho iti // (4.9)
Par.?
naitad abrahmaṇo vivaktum arhati / (5.2)
Par.?
samidhaṃ somyāhara / (5.3)
Par.?
upa tvā neṣye na satyād agā iti / (5.4) Par.?
tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti / (5.5)
Par.?
tā abhiprasthāpayann uvāca / (5.6)
Par.?
nāsahasreṇāvarteyeti / (5.7)
Par.?
sa ha varṣagaṇaṃ provāsa / (5.8)
Par.?
tā yadā sahasraṃ saṃpeduḥ // (5.9)
Par.?
Duration=0.16755294799805 secs.