Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upasad

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14640
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa aupasado 'gnir vaivāhano vā // (1) Par.?
tasmin pākayajñāḥ // (2) Par.?
teṣām uktam upasamādhānam // (3) Par.?
yathācaritaṃ ca pavitrasaṃskaraṇājyanirvapaṇagrahaṇādhiśrayaṇotpavanam avekṣaṇaṃ ca // (4) Par.?
prāg ājyabhāgābhyām uktā āghārau // (5) Par.?
yuktaḥ purastād iti pañcabhir ājyasya juhoti // (6) Par.?
āyuṣaḥ prāṇam iti santanīr juhoti // (7) Par.?
jayābhyātānān rāṣṭrabhṛtaś ca // (8) Par.?
vārtrāghnāv ājyabhāgau // (9) Par.?
sviṣṭakṛdājyabhāgā antareṇāvāpaḥ // (10) Par.?
nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu // (11) Par.?
ṛtutithinakṣatradevatāś ca yajeta // (12) Par.?
prāk sviṣṭakṛta upahoma iha gāvo 'yaṃ yajña ā naḥ prajāṃ / (13.1) Par.?
dhūrbhir upadhūrbhiś ca hutveḍām agna iti sviṣṭakṛtam // (13.2) Par.?
tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ // (14) Par.?
paristaraṇāny anupraharen nānuprahared ity eke // (15) Par.?
evaṃ sarvā devatāś cejyāni ca // (16) Par.?
Duration=0.041561126708984 secs.