Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āgrahāyaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14673
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ // (1) Par.?
evā vandasvety apūpasya juhoti // (2) Par.?
upa te gā iti sthālīpākasya // (3) Par.?
uktaṃ dhānāsaktūnām // (4) Par.?
ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca // (5) Par.?
udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi // (6) Par.?
aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena // (7) Par.?
abhyukṣaṇādisaṃveśanāntam evaṃ dvir uttaram // (8) Par.?
caitryām udrohaṇam upariśayyā nātra sthālīpāko na śākhayā nirmārṣṭi // (9) Par.?
Duration=0.0259690284729 secs.