UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14684
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
havirarhān upaveśya // (1)
Par.?
pitṝn āvāhayiṣyāmīty uktvā // (2)
Par.?
apayantv asurā iti dvābhyāṃ tilaiḥ sarvato 'vakīrya // (3)
Par.?
eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā // (4)
Par.?
yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya // (5)
Par.?
udakāni cānayed etābhir eva // (6)
Par.?
ādityā rudrā vasava ity etān samīkṣya // (7)
Par.?
agnau karavāṇīty uktvā // (8)
Par.?
agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā // (9)
Par.?
ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati // (10) Par.?
eṣā va ūrg āmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsicya // (11)
Par.?
amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet // (12)
Par.?
prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ // (13)
Par.?
pṛthivī darvir iti niparaṇaṃ kuryāt // (14)
Par.?
ye 'tra pitaraḥ pretā iti vāsāṃsi nidadhyāt // (15)
Par.?
ūrjaṃ vahantīr ity apaḥ pariṣicya // (16)
Par.?
mā me kṣeṣṭheti satṛṇam annam abhyukṣya // (17)
Par.?
viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā // (18)
Par.?
tṛptān ācāmayitvā yan me rāma iti pradakṣiṇaṃ kṛtvā // (19)
Par.?
pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate // (20)
Par.?
Duration=0.038264036178589 secs.