Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): arghya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14684
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
havirarhān upaveśya // (1) Par.?
pitṝn āvāhayiṣyāmīty uktvā // (2) Par.?
apayantv asurā iti dvābhyāṃ tilaiḥ sarvato 'vakīrya // (3) Par.?
eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā // (4) Par.?
yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya // (5) Par.?
udakāni cānayed etābhir eva // (6) Par.?
ādityā rudrā vasava ity etān samīkṣya // (7) Par.?
agnau karavāṇīty uktvā // (8) Par.?
agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā // (9) Par.?
ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati // (10) Par.?
eṣā va ūrg āmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsicya // (11) Par.?
amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet // (12) Par.?
prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ // (13) Par.?
pṛthivī darvir iti niparaṇaṃ kuryāt // (14) Par.?
ye 'tra pitaraḥ pretā iti vāsāṃsi nidadhyāt // (15) Par.?
ūrjaṃ vahantīr ity apaḥ pariṣicya // (16) Par.?
mā me kṣeṣṭheti satṛṇam annam abhyukṣya // (17) Par.?
viṣadam annam ānīya kaccit sampannaṃ bho iti uktvā tṛpyantu bhavanta ity uktvā // (18) Par.?
tṛptān ācāmayitvā yan me rāma iti pradakṣiṇaṃ kṛtvā // (19) Par.?
pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate // (20) Par.?
Duration=0.038264036178589 secs.