Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7602
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha hainam āhavanīyo 'nuśaśāsa prāṇa ākāśo dyaur vidyud iti / (1.1) Par.?
ya eṣa vidyuti puruṣo dṛśyate so 'ham asmi sa evāham asmīti // (1.2) Par.?
sa ya etam evaṃ vidvān upāste / (2.1) Par.?
apahate pāpakṛtyām / (2.2) Par.?
lokī bhavati / (2.3) Par.?
sarvam āyur eti / (2.4) Par.?
jyog jīvati / (2.5) Par.?
nāsyāvarapuruṣāḥ kṣīyante / (2.6) Par.?
upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca / (2.7) Par.?
ya etam evaṃ vidvān upāste // (2.8) Par.?
Duration=0.088356971740723 secs.