Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5859
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dṛṣṭam / (1.1) Par.?
yathā śrotraṃ tvak cakṣur jihvā ghrāṇam iti pañca buddhīndriyāṇi / (1.2) Par.?
śabdasparśarūparasagandhā eṣāṃ pañcānām pañcaiva viṣayā yathāsaṃkhyam / (1.3) Par.?
śabdaṃ śrotraṃ gṛhṇāti tvak sparśaṃ cakṣū rūpaṃ jihvā rasaṃ ghrāṇaṃ gandham iti / (1.4) Par.?
etad dṛṣṭam ityucyate pramāṇam / (1.5) Par.?
pratyakṣeṇānumānena vā yo 'rtho na gṛhyate sa āptavacanād grāhyaḥ / (1.6) Par.?
yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa ityādi / (1.7) Par.?
pratyakṣānumānāgrāhyam athāptavacanād gṛhyate / (1.8) Par.?
api coktam / (1.9) Par.?
āgamo hyāptavacanam āptaṃ doṣakṣayād viduḥ / (1.10) Par.?
kṣīṇadoṣo 'nṛtaṃ vākyaṃ na brūyāddhetvasambhavāt // (1.11) Par.?
svakarmaṇyabhiyukto yaḥ saṅgadveṣavivarjitaḥ / (2.1) Par.?
pūjitas tadvidhair nityam āpto jñeyaḥ sa tādṛśaḥ // (2.2) Par.?
eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti / (3.1) Par.?
ṣaṭ pramāṇāni jaiminiḥ / (3.2) Par.?
atha kāni tāni pramāṇāni / (3.3) Par.?
arthāpattiḥ sambhavo 'bhāvaḥ pratibhaitihyam upamānam ceti ṣaṭ pramāṇāni / (3.4) Par.?
tatrārthāpattir dvividhā dṛṣṭā śrutā ca / (3.5) Par.?
tatra dṛṣṭā / (3.6) Par.?
ekasmin pakṣa ātmabhāvo gṛhītaśced anyasminn apy ātmabhāvo gṛhyata eva / (3.7) Par.?
śrutā yathā / (3.8) Par.?
divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti / (3.9) Par.?
saṃbhavo yathā / (3.10) Par.?
prastha ity ukte catvāraḥ kuḍavāḥ saṃbhāvyante / (3.11) Par.?
abhāvo nāma prāgitaretarātyantasarvābhāvalakṣaṇaḥ / (3.12) Par.?
prāgabhāvo yathā / (3.13) Par.?
devadattaḥ kaumārayauvanādiṣu / (3.14) Par.?
itaretarābhāvaḥ / (3.15) Par.?
paṭe ghaṭābhāvaḥ / (3.16) Par.?
atyantābhāvaḥ / (3.17) Par.?
kharaviṣāṇavandhyāsutakhapuṣpavad iti / (3.18) Par.?
sarvābhāvaḥ pradhvaṃsābhāvo dagdhapaṭavad iti / (3.19) Par.?
yathā śuṣkadhānyadarśanād vṛṣṭer abhāvo gamyate / (3.20) Par.?
evam abhāvo 'nekadhā / (3.21) Par.?
pratibhā yathā / (3.22) Par.?
dakṣiṇena ca vindhyasya sahyasya ca yad uttaram / (3.23) Par.?
pṛthivyām āsamudrāyām sa pradeśo manoramaḥ // (3.24) Par.?
evam ukte tasmin pradeśe śobhanā guṇaḥ santīti pratibhotpadyate / (4.1) Par.?
pratibhānvāsasaṃjñānam iti / (4.2) Par.?
aitihyam yathā / (4.3) Par.?
bravīti loko yathātra vaṭe yakṣiṇī pravasatītyeva evaitihyam / (4.4) Par.?
upamānam yathā / (4.5) Par.?
gaur iva gavayaḥ samudra iva taḍāgaḥ / (4.6) Par.?
etāni ṣaṭ pramāṇāni triṣu dṛṣṭādiṣv antarbhūtāni / (4.7) Par.?
tatrānumāne tāvad arthāpattir antarbhūtā / (4.8) Par.?
sambhavābhāvapratibhaitihyopamāś cāptavacane / (4.9) Par.?
tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha / (4.10) Par.?
tena trividhena pramāṇena pramāṇasiddhir bhavatīti vākyaśeṣaḥ / (4.11) Par.?
prameyasiddhiḥ pramāṇāddhi / (4.12) Par.?
prameyam pradhānam buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni puruṣa iti / (4.13) Par.?
etāni pañcaviṃśatitattvāni vyaktāvyaktajñā ityucyante / (4.14) Par.?
tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam / (4.15) Par.?
tasya kiṃ lakṣaṇam etad āha // (4.16) Par.?
Duration=0.13679504394531 secs.