Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5894
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
triguṇaṃ vyaktam / (1.1) Par.?
sattvarajastamāṃsi trayo guṇā yasyeti / (1.2) Par.?
aviveki vyaktam / (1.3) Par.?
na viveko 'syāstīti / (1.4) Par.?
idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā / (1.5) Par.?
ye guṇās tad vyaktaṃ yad vyaktaṃ te ca guṇā iti / (1.6) Par.?
tathā viṣayo vyaktaṃ bhojyam ityarthaḥ / (1.7) Par.?
sarvapuruṣāṇāṃ viṣayabhūtatvāt / (1.8) Par.?
tathā sāmānyaṃ vyaktam / (1.9) Par.?
mūlyadāsīvat sarvasādhāraṇatvāt / (1.10) Par.?
acetanaṃ vyaktam / (1.11) Par.?
sukhaduḥkhamohān na cetayatīty arthaḥ / (1.12) Par.?
tathā prasavadharmi vyaktam / (1.13) Par.?
tadyathā buddher ahaṃkāraḥ prasūyate tasmāt pañca tanmātrāṇyekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañca mahābhūtānīti / (1.14) Par.?
evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ / (1.15) Par.?
evam ebhir avyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānam iti / (1.16) Par.?
tatra triguṇaṃ vyaktam avyaktam api triguṇam / (1.17) Par.?
yasyaitanmahadādi kāryaṃ triguṇam / (1.18) Par.?
iha yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryam iti / (1.19) Par.?
yathā kṛṣṇatantukṛtaḥ kṛṣṇa eva paṭo bhavati / (1.20) Par.?
tathāviveki vyaktam / (1.21) Par.?
pradhānam api guṇairna bhidyate / (1.22) Par.?
anye guṇā anyat pradhānam evaṃ vivektuṃ na yāti / (1.23) Par.?
tad aviveki pradhānam / (1.24) Par.?
tathā viṣayo vyaktaṃ pradhānam api sarvapuruṣaviṣayabhūtatvād viṣaya iti / (1.25) Par.?
tathā sāmānyaṃ vyaktaṃ pradhānam api sarvasādhāraṇatvāt / (1.26) Par.?
tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate / (1.27) Par.?
iha hyacetanān mṛtpiṇḍād acetano ghaṭa utpadyate / (1.28) Par.?
evaṃ pradhānam api vyākhyātam / (1.29) Par.?
idānīṃ tadviparītas tathā ca pumān ityetad vyākhyāyate / (1.30) Par.?
tadviparītas tābhyāṃ vyaktāvyaktābhyāṃ viparītaḥ pumān / (1.31) Par.?
tad yathā / (1.32) Par.?
triguṇaṃ vyaktam avyaktaṃ cāguṇaḥ puruṣaḥ / (1.33) Par.?
aviveki vyaktam avyaktaṃ ca vivekī puruṣaḥ / (1.34) Par.?
tathā viṣayo vyaktam avyaktaṃ cāviṣayaḥ puruṣaḥ / (1.35) Par.?
tathā sāmānyaṃ vyaktam avyaktaṃ cāsāmānyaḥ puruṣaḥ / (1.36) Par.?
acetanaṃ vyaktam avyaktaṃ ca cetanaḥ puruṣaḥ / (1.37) Par.?
sukhaduḥkhamohāṃścetayati saṃjānīte / (1.38) Par.?
prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī puruṣaḥ / (1.39) Par.?
na hi puruṣāt kiṃcit prasūyate / (1.40) Par.?
tasmād uktaṃ tadviparītaḥ pumān iti / (1.41) Par.?
tad uktaṃ tathā ca pumān iti / (1.42) Par.?
tat pūrvasyām āryāyāṃ pradhānam ahetumad yathā vyākhyātaṃ tathā ca pumān / (1.43) Par.?
tad yathā hetumad anityam ityādi vyaktaṃ tadviparītam avyaktam / (1.44) Par.?
tatra hetumad vyaktam ahetumat pradhānaṃ tathā ca pumān ahetumān anutpādyatvāt / (1.45) Par.?
anityaṃ vyaktaṃ nityaṃ pradhānam / (1.46) Par.?
tathā nityaḥ pumān / (1.47) Par.?
avyāpi vyaktaṃ vyāpi pradhānam / (1.48) Par.?
tathā ca vyāpī pumān sarvagatatvāt / (1.49) Par.?
sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva / (1.50) Par.?
anekaṃ vyaktam ekam avyaktaṃ tathā pumān apy ekaḥ / (1.51) Par.?
āśritaṃ vyaktam anāśritam avyaktaṃ tathā ca pumān anāśritaḥ / (1.52) Par.?
liṅgaṃ vyaktam aliṅgam avyaktaṃ tathā ca pumān apyaliṅgaḥ / (1.53) Par.?
na kvacillīyata iti / (1.54) Par.?
sāvayavaṃ vyaktaṃ niravayavam avyaktam / (1.55) Par.?
tathā ca pumān niravayavaḥ / (1.56) Par.?
na hi puruṣe śabdādayo 'vayavāḥ santi / (1.57) Par.?
kiṃ ca paratantraṃ vyaktaṃ svatantram avyaktam / (1.58) Par.?
tathā ca pumān api svatantra ātmanaḥ prabhavatīty arthaḥ / (1.59) Par.?
evam etad avyaktapuruṣayoḥ sādharmyaṃ vyākhyātaṃ pūrvasyām āryāyām / (1.60) Par.?
vyaktapradhānayoḥ sādharmyaṃ puruṣasya vaidharmyaṃ ca triguṇam avivekītyādi prakṛtyāryāyāṃ vyākhyātam / (1.61) Par.?
tatra yad uktaṃ triguṇam iti vyaktam avyaktaṃ ca / (1.62) Par.?
tat ke te guṇā iti / (1.63) Par.?
tat svarūpapratipādanāyedam āha // (1.64) Par.?
Duration=0.10195803642273 secs.