Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1218
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā // (1) Par.?
tatra sakṛduccāritavākyasya samyagarthapratipattisāmarthyaṃ grahaṇam // (2) Par.?
gṛhītasya cirakālavyavadhāne'pi smaraṇasāmarthyaṃ dhāraṇam // (3) Par.?
ekadeśaśravaṇāt tannyāyenāpūrvārthapratipattisāmarthyamūhaḥ // (4) Par.?
ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ // (5) Par.?
śrutasyārthasyānekadhāvicāraṇe parapratipādane ca sāmarthyaṃ vijñānam // (6) Par.?
vyāhatapunaruktādidoṣarahitaṃ vākyaṃ vacanam // (7) Par.?
nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati // (8) Par.?
tathotthānapratyutthānādikā gurau paricaryā kriyetyuktā // (9) Par.?
yuktyāpi pūrvottarāviruddhaśāstrārthaparyālocane tadarthānuṣṭhānārthamatiyatno yathā nyāyābhiniveśaḥ // (10) Par.?
tathā coktam / (11.1) Par.?
pūrvottarāvirodhena vākyārthaṃ hy avicālitam / (11.2) Par.?
yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // (11.3) Par.?
dharmasyopāyaḥ caryā // (12) Par.?
bhasmasnānādir mūḍhāntaḥ kriyāsamūhaścaryetyucyate // (13) Par.?
sā ca tryaṅgā dānayāgatāpāṅgeti // (14) Par.?
pañcasu pavitreṣvāvartyamāneṣu daśabhirnamaskāraiḥ parameśvarāyātmasamarpaṇaṃ dānam // (15) Par.?
tadevātidānam anāvṛttiphalatvāt // (16) Par.?
anyattu kudānam āvṛttiphalatvād iti // (17) Par.?
parameśvaraniyogābhisaṃdhinā bhasmasnānādikriyāṇāṃ yathāvihitakaraṇaṃ yāgaḥ // (18) Par.?
sa evātiyāgo 'nyastu kuyāgaḥ pūrvoktahetudvayāt // (19) Par.?
svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ // (20) Par.?
sa evātitāpo'nyattu kutāpa iti // (21) Par.?
sā tryaṅgāpi caryā dvividhā vrataṃ dvārāṇi ceti // (22) Par.?
tatra snānaśayanopahārajapapradakṣiṇāni vratam dharmaniṣpattyadharmocchedārthaṃ prādhānyena kriyamāṇatvāt // (23) Par.?
dvārāṇi tu krāthanaspandanamandanaśṛṅgāraṇāpitatkaraṇāpi tadbhāṣaṇāni // (24) Par.?
apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam // (25) Par.?
tadanusāreṇa śiṣyahitārthaṃ mayāpi leśataḥ pradarśyate // (26) Par.?
prāgādityodayāt ghaṭikādvayaṃ pūrvāhṇasaṃdhyā // (27) Par.?
sā tridevatā // (28) Par.?
prathamā brāhmī madhyamā vaiṣṇavī antyā raudrī // (29) Par.?
tatra pūrvasaṃdhyayoḥ śaucaṃ kṛtvā bhasma saṃskartavyam // (30) Par.?
kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet // (31) Par.?
tadanu cācāryāya śivatattvānurañjitadṛṣṭaye jyeṣṭhabhrātre vā nivedayet // (32) Par.?
tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti // (33) Par.?
etāvadatra viśiṣyate // (34) Par.?
madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti // (35) Par.?
sarvatra raudrasavanameva snānakālaḥ // (36) Par.?
evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet // (37) Par.?
tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke // (38) Par.?
vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt // (39) Par.?
tadanu gītam ārabhya gāyann evottiṣṭhet // (40) Par.?
tato gītasahitameva nṛtyaṃ kuryāt // (41) Par.?
tatrādau gītaṃ parisamāpya paścānnṛtyaṃ samāpayet // (42) Par.?
tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti // (43) Par.?
atra japanamaskārau mānasāv eva nṛtyaṃ kāyikameva hasitagītahuḍukkārā vācikā eveti niyama iṣṭaḥ // (44) Par.?
tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ // (45) Par.?
ṭīkākārāstu sarvam ā paritoṣāt kartavyamityevaṃ pratipannāḥ // (46) Par.?
tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet // (47) Par.?
tato niṣkramyeśaṃ praṇamya praṇāmāntaṃ pradakṣiṇatrayaṃ japann eva śanaiḥ kuryāt // (48) Par.?
tato'vabhṛthasnānaṃ kṛtvā bhagavaṃllakulīśādīn rāśīkarāntāṃśca tīrthakarānanukrameṇa yathāvadbhaktyā namaskuryāt tadanu pradakṣiṇamekamiti // (49) Par.?
anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti // (50) Par.?
athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt // (51) Par.?
tadanu tatropaviśya vidhyabhiniviṣṭas tāvat tiṣṭhed yāvad atinidrābhibhūtaḥ śrāntaśca bhavati // (52) Par.?
tataḥ punarutthāya vivecayet // (53) Par.?
tadanu mantraiḥ saṃskṛtya bhasma prabhūtaṃ prastaret // (54) Par.?
tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ // (55) Par.?
suptasyāpi prāṇātyaye cātigatiḥ syādanyathā vidhibhraṣṭasya saṃsārāpattir eveti // (56) Par.?
evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt // (57) Par.?
tatrāsuptasyeva suptaliṅgapradarśanaṃ krāthanaṃ vāyvabhibhūtasyeva śarīrāvayavānāṃ kampanaṃ spandanam upahatapādendriyasyeva gamanaṃ mandanam // (58) Par.?
yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti // (59) Par.?
na caiṣāṃ kramo niyamyate // (60) Par.?
kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti // (61) Par.?
evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti // (62) Par.?
nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti / (63.1) Par.?
devanityatve kastarhi upāya ityāha japadhyānam iti // (63.2) Par.?
tatra tṛtīyacaturthakasya mantrasyāvartanaṃ japaḥ // (64) Par.?
sa dvividhaḥ pratyāhāraphalaḥ samādhiphalaśceti // (65) Par.?
tatrādyaḥ pratyāhāraphalastanniṣpattau ca kriyamāṇo japaḥ samādhiphala iti // (66) Par.?
nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti // (67) Par.?
satyam evametat // (68) Par.?
kiṃtu pratyāhāradvaividhyamiheṣṭaṃ parāparabhedāt // (69) Par.?
tatrāntaḥkaraṇapūrvako 'paraḥ // (70) Par.?
tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ // (71) Par.?
sa hy anekajanmopārjitaṃ karma lakṣaṇamātreṇa dagdhvā dhyeyatattve cittaṃ stambhanikṣiptāyaḥkīlakavan niścalīkaroti // (72) Par.?
rudratattve sadṛśaścintāpravāho dhyānam // (73) Par.?
tad dvividhaṃ japapūrvakaṃ dhāraṇāpūrvakaṃ ca // (74) Par.?
tatra japapūrvakaṃ prasaṅgenaiva pūrvam uktaṃ dhāraṇāpūrvakaṃ tūcyate // (75) Par.?
nirālambanaṃ cittamamūḍhasya dhāraṇam // (76) Par.?
saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam // (77) Par.?
yo vidyānugṛhītayā buddhyā svaṃ cittaṃ nirālambanaṃ karoti so 'mūḍha ityucyate // (78) Par.?
tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā // (79) Par.?
yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt // (80) Par.?
anyathā hi yuddhakāla eva aśvadamananyāyaḥ syāditi // (81) Par.?
itthaṃ samyagvidhiṃ jñātvā yastu dhyāyati śaṃkaram / (82.1) Par.?
niśādāv ardharātre ca niśānte cācyutavrataḥ // (82.2) Par.?
yāmaṃ yāmaṃ tadarghaṃ yāvacchaktyā divāpi ca / (83.1) Par.?
saṃtyajyāsaktim anyatra paśyanduḥkhamayaṃ bhavam // (83.2) Par.?
paraṃ vairāgyamāsthāya laghvāhāro jitendriyaḥ / (84.1) Par.?
utsāhātiśayaṃ kurvan śuddhotkarṣaṃ vivardhayan // (84.2) Par.?
nairantaryeṇa ṣaṇmāsaṃ brahmahatyādimānapi / (85.1) Par.?
ekaṃ saṃvatsaraṃ vāpi taccittastanmayo bhavet // (85.2) Par.?
sa hatvā duṣkṛtaṃ ghoraṃ rāgādīnāṃ ca pañjaram / (86.1) Par.?
paśyatyevākhilaṃ tattvaṃ sarvopādhisamanvitam // (86.2) Par.?
sarvasattvādhipaṃ paśyann anantaṃ śivamavyayam / (87.1) Par.?
yo na pāśupatādanyair yogīśairapi dṛśyate // (87.2) Par.?
taṃ dṛṣṭvā paramaiśvaryaṃ labdhvā syānnirbhayaḥ sadā / (88.1) Par.?
ajñātvāpi vidhānaṃ yasteṣu kāleṣu suvrataḥ // (88.2) Par.?
sadbhaktyutsāhavairāgyair nityaṃ dhyāyati śaṃkaram / (89.1) Par.?
tasyāpīśaḥ prasannastāṃ siddhiṃ dadyādanuttamām // (89.2) Par.?
yāṃ prāpya tyaktasaṃsāraḥ svatantraḥ śivavadbhavet / (90.1) Par.?
dhyāyanneva tamīśānaṃ yadi prāṇān vimuñcati // (90.2) Par.?
tasya dehāntakāle vai dadyādīśaḥ parāṃ gatim / (91.1) Par.?
abbhakṣā vāyubhakṣāśca ye cātyugratapaścarāḥ // (91.2) Par.?
kṣityādīnāṃ ca dātāro yajñānuṣṭhāyinaśca ye / (92.1) Par.?
saṃvatsarasahasreṇa yāṃ siddhiṃ prāpnuvanti te // (92.2) Par.?
tāṃ prāpnotyardhayāmena japadhyāne rato yatiḥ / (93.1) Par.?
jñātvaivaṃ yogamāhātmyaṃ dehādeḥ sthityaniścayam // (93.2) Par.?
duḥkhārṇavaṃ ca saṃsāraṃ na kuryādanyathā matim / (94.1) Par.?
śarīraṃ dhriyate yāvadyāvadbuddhirna hīyate // (94.2) Par.?
tāvaddhyānaṃ japaṃ caiva yāvacchaktyā samabhyaset / (95.1) Par.?
iṣṭaṃ dravyaṃ yathā naṣṭaṃ kaściddhyāyatyaharniśam / (95.2) Par.?
tadvadvāgādyasaṃsṛṣṭaṃ śivaṃ dhyāyed anālasaḥ // (95.3) Par.?
vivakṣor vāgviśuddhaḥ prāg yadvaccetasi bhāsate / (96.1) Par.?
tadvattaṃ praṇidhānena divā rātrau ca cintayet // (96.2) Par.?
guṇairdharmairviśiṣṭaṃ vā bhāvayitvāśu niścitaḥ / (97.1) Par.?
paścāttaṃ kevalaṃ dhyāyedbuddhyā kṛtvā pṛthaktataḥ // (97.2) Par.?
ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam // (98) Par.?
yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti // (99) Par.?
sthiter upāyamāha // (100) Par.?
sadārudrasmṛtis tathā iti // (101) Par.?
devanityatvameva sadāsmṛtir ity ucyate // (102) Par.?
sthitiṃ pratyupāyatvapratipādanārthaṃ saṃjñāntarābhidhānam iti // (103) Par.?
tathāśabdaḥ samānārthaḥ // (104) Par.?
yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ // (105) Par.?
saṅgādinivṛtterupāyāntaramindriyajaya ityeke // (106) Par.?
tanna pañcopāyatvavirodhāt tyāgādānasūtrabhāṣyavirodhāc ca // (107) Par.?
devanityatvendriyajayayor abheda ityanye 'pi // (108) Par.?
tadapi na // (109) Par.?
lakṣaṇabhedādīndriyotsargagrahayoḥ prabhutvam indriyajayaḥ // (110) Par.?
deve bhāvābhyāsataratvaṃ devanityatvamiti // (111) Par.?
siddhestarhyupāyo vācya ityata āha // (112) Par.?
prasādaś caiva iti // (113) Par.?
kāraṇasya svaguṇaditsā prasāda ityucyate // (114) Par.?
caśabdo nyūnādhikavyavacchedasūcakaḥ // (115) Par.?
evaśabdaḥ prasādasyānyānapekṣatvam avadhārayati // (116) Par.?
lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham // (117) Par.?
pañca ityupasaṃhārārtham // (118) Par.?
niścitā ityāptairdṛṣṭā ityarthaḥ // (119) Par.?
atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ // (120) Par.?
ke punaste ityāha // (121) Par.?
Duration=0.36063718795776 secs.