Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5898
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāraṇam astyavyaktam iti kriyākārakasaṃbandhaḥ / (1.1) Par.?
bhedānāṃ parimāṇāt / (1.2) Par.?
loke yatra kartāsti tasya parimāṇaṃ dṛṣṭam / (1.3) Par.?
yathā kulālaḥ parimitair mṛtpiṇḍaiḥ parimitān eva ghaṭān karoti / (1.4) Par.?
evaṃ mahad api / (1.5) Par.?
mahadādiliṅgaṃ parimitaṃ bhedataḥ pradhānakāryam / (1.6) Par.?
ekā buddhir eko 'haṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni / (1.7) Par.?
ityevaṃ bhedānāṃ parimāṇād asti pradhānaṃ kāraṇaṃ yad vyaktaṃ parimitam utpādayati / (1.8) Par.?
yadi pradhānaṃ na syāt tadā niṣparimāṇam idaṃ vyaktam api syāt / (1.9) Par.?
parimāṇācca bhedānām asti pradhānaṃ yasmād vyaktam utpannam / (1.10) Par.?
tathā samanvayāt / (1.11) Par.?
iha loke prasiddhir dṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnam asya pitarau brāhmaṇāviti / (1.12) Par.?
evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti / (1.13) Par.?
ataḥ samanvayād asti pradhānam / (1.14) Par.?
tathā śaktitaḥ pravṛtteśca / (1.15) Par.?
iha yo yasmin śaktaḥ sa tasminn evārthe pravartate / (1.16) Par.?
yathā kulālo ghaṭasya karaṇe samartho ghaṭam eva karoti na paṭaṃ rathaṃ vā / (1.17) Par.?
tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt / (1.18) Par.?
karotīti kāraṇaṃ kriyata iti kāryam / (1.19) Par.?
kāraṇasya kāryasya ca vibhāgaḥ / (1.20) Par.?
yathā ghaṭo dadhimadhūdakapayasāṃ dhāraṇe samartho na tathā mṛtpiṇḍaḥ / (1.21) Par.?
mṛtpiṇḍo vā ghaṭaṃ niṣpādayati na caivaṃ ghaṭo mṛtpiṇḍam / (1.22) Par.?
evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti / (1.23) Par.?
itaścāvibhāgād vaiśvarūpyasya / (1.24) Par.?
viśvaṃ jagat / (1.25) Par.?
tasya rūpaṃ vyaktiḥ / (1.26) Par.?
viśvarūpasya bhāvo vaiśvarūpyam / (1.27) Par.?
tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti / (1.28) Par.?
pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne / (1.29) Par.?
evaṃ trayo lokāḥ pralayakāle prakṛtāv avibhāgaṃ gacchanti / (1.30) Par.?
tasmād avibhāgāt kṣīradadhivad vyaktāvyaktayor astyavyaktaṃ kāraṇam / (1.31) Par.?
ataś ca // (1.32) Par.?
Duration=0.05998706817627 secs.