Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5899
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avyaktaṃ prakhyātaṃ kāraṇam asti yasmānmahadādi liṅgaṃ pravartate / (1.1) Par.?
triguṇataḥ triguṇāt / (1.2) Par.?
sattvarajastamoguṇā yasmiṃstat triguṇam / (1.3) Par.?
tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam / (1.4) Par.?
tathā samudayāt / (1.5) Par.?
yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati / (1.6) Par.?
yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate / (1.7) Par.?
yasmād ekasmāt pradhānād vyaktaṃ tasmād ekarūpeṇa bhavitavyam / (1.8) Par.?
naiṣa doṣaḥ pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt / (1.9) Par.?
ekasmāt pradhānāt trayo lokāḥ samutpannāstulyabhāvā na bhavanti / (1.10) Par.?
devāḥ sukhena yuktā manuṣyā duḥkhena tiryañco mohena / (1.11) Par.?
ekasmāt pradhānāt pravṛttaṃ vyaktaṃ pratipratiguṇāśrayaviśeṣāt pariṇāmataḥ salilavad bhavati / (1.12) Par.?
pratipratīti vīpsā / (1.13) Par.?
guṇānām āśrayo guṇāśrayaḥ / (1.14) Par.?
tadviśeṣastaṃ guṇāśrayaviśeṣaṃ pratinidhāya pratipratiguṇāśrayaviśeṣaṃ pariṇāmāt pravartate vyaktam / (1.15) Par.?
yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ / (1.16) Par.?
evam ekasmāt pradhānāt pravṛttās trayo lokā naikasvabhāvā bhavanti / (1.17) Par.?
deveṣu sattvam utkaṭaṃ rajastamasī udāsīne tena te 'tyantasukhinaḥ / (1.18) Par.?
manuṣyeṣu raja utkaṭaṃ bhavati sattvatamasī udāsīne tena te 'tyantaduḥkhinaḥ / (1.19) Par.?
tiryakṣu tama utkaṭaṃ bhavati sattvarajasī udāsīne tena te 'tyantamūḍhāḥ / (1.20) Par.?
evam āryādvayena pradhānasyāstitvam abhyupagamyate / (1.21) Par.?
itaścottaraṃ puruṣāstitvapratiprapādanārtham āha // (1.22) Par.?
Duration=0.057211875915527 secs.