Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5903
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni teṣāṃ pratiniyamāt pratyekaniyamād ityarthaḥ / (1.1) Par.?
yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ / (1.2) Par.?
na caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham / (1.3) Par.?
itaścāyugapat pravṛtteśca / (1.4) Par.?
yugapad ekakālaṃ na yugapad ayugapat pravartanam / (1.5) Par.?
yasmād ayugapad dharmādiṣu pravṛtter dṛśyate / (1.6) Par.?
eke dharme pravṛttā anye dharme vairāgye 'nye jñāne 'nye pravṛttāḥ / (1.7) Par.?
tasmād ayugapat pravṛtteśca bahava iti siddham / (1.8) Par.?
kiṃ cānyat traiguṇyaviparyayāccaiva / (1.9) Par.?
triguṇabhāvaviparyayācca puruṣabahutvaṃ siddham / (1.10) Par.?
yathā sāmānye janmanyekaḥ sāttvikaḥ sukhī / (1.11) Par.?
anyo rājaso duḥkhī / (1.12) Par.?
anyas tāmaso mohavān / (1.13) Par.?
evaṃ traiguṇyaviparyayād bahutvaṃ siddham iti / (1.14) Par.?
akartā puruṣa ityetad ucyate // (1.15) Par.?
Duration=0.041888952255249 secs.