UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5908
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
adhyavasāyo buddhilakṣaṇam / (1.1)
Par.?
adhyavasānam adhyavasāyaḥ / (1.2)
Par.?
yathā bīje bhaviṣyadvṛttiko 'ṅkuras tadvad adhyavasāyaḥ / (1.3)
Par.?
ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate / (1.4)
Par.?
sā ca buddhir aṣṭāṅgikā sāttvikatāmasarūpabhedāt / (1.5)
Par.?
tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti / (1.6)
Par.?
tatra dharmo nāma dayādānayamaniyamalakṣaṇaḥ / (1.7)
Par.?
tatra yamā niyamāśca pātañjale 'bhihitāḥ / (1.8)
Par.?
ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ / (1.9)
Par.?
śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ / (1.10)
Par.?
jñānaṃ prakāśo 'vagamo bhānam iti paryāyāḥ / (1.11)
Par.?
tacca dvividhaṃ bāhyam ābhyantaraṃ ceti / (1.12)
Par.?
tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti / (1.13)
Par.?
ābhyantaraṃ prakṛtipuruṣajñānam / (1.14)
Par.?
iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti / (1.15)
Par.?
tatra bāhyajñānena lokapaṅktir lokānurāga ityarthaḥ / (1.16) Par.?
ābhyantareṇa jñānena mokṣa ityarthaḥ / (1.17)
Par.?
vairāgyam api dvividhaṃ bāhyam ābhyantaraṃ ca / (1.18)
Par.?
bāhyaṃ dṛṣṭaviṣayavaitṛṣṇyam arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād viraktasya / (1.19)
Par.?
ābhyantaraṃ pradhānam apyatra svapnendrajālasadṛśam iti viraktasya mokṣepsoryad utpadyate / (1.20)
Par.?
tad ābhyantaraṃ vairāgyam / (1.21)
Par.?
aiśvaryam īśvarabhāvaḥ / (1.22)
Par.?
taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti / (1.23)
Par.?
aṇor bhāvo 'ṇimā sūkṣmo bhūtvā jagati vicaratīti / (1.24)
Par.?
mahimā mahān bhūtvā vicaratīti / (1.25)
Par.?
laghimā mṛṇālītūlāvayavād api laghutayā puṣpakesarāgreṣvapi tiṣṭhati / (1.26)
Par.?
prāptir abhimataṃ vastu yatra tatrāvasthitaṃ prāpnoti / (1.27)
Par.?
prākāmyaṃ prakāmato yad evecchati tad eva vidadhāti / (1.28)
Par.?
īśitvaṃ prabhutayā trailokyam apīṣṭe / (1.29)
Par.?
vaśitvaṃ sarvaṃ vaśībhavati / (1.30)
Par.?
yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti / (1.31)
Par.?
catvāryetāni buddheḥ sāttvikāni rūpāṇi / (1.32)
Par.?
yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti / (1.33)
Par.?
kiṃ cānyat tāmasam asmād viparyastam / (1.34)
Par.?
asmād dharmāder viparītaṃ tāmasaṃ buddhirūpam / (1.35)
Par.?
tatra dharmād viparīto 'dharmaḥ / (1.36)
Par.?
evam ajñānam avairāgyam anaiśvaryam iti / (1.37)
Par.?
evaṃ sāttvikaistāmasaiḥ svarūpair aṣṭāṅgā buddhistriguṇād avyaktād utpadyate / (1.38)
Par.?
evaṃ buddhilakṣaṇam uktam ahaṃkāralakṣaṇam ucyate // (1.39)
Par.?
Duration=0.06812596321106 secs.