Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5908
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhyavasāyo buddhilakṣaṇam / (1.1) Par.?
adhyavasānam adhyavasāyaḥ / (1.2) Par.?
yathā bīje bhaviṣyadvṛttiko 'ṅkuras tadvad adhyavasāyaḥ / (1.3) Par.?
ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate / (1.4) Par.?
sā ca buddhir aṣṭāṅgikā sāttvikatāmasarūpabhedāt / (1.5) Par.?
tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti / (1.6) Par.?
tatra dharmo nāma dayādānayamaniyamalakṣaṇaḥ / (1.7) Par.?
tatra yamā niyamāśca pātañjale 'bhihitāḥ / (1.8) Par.?
ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ / (1.9) Par.?
śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ / (1.10) Par.?
jñānaṃ prakāśo 'vagamo bhānam iti paryāyāḥ / (1.11) Par.?
tacca dvividhaṃ bāhyam ābhyantaraṃ ceti / (1.12) Par.?
tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti / (1.13) Par.?
ābhyantaraṃ prakṛtipuruṣajñānam / (1.14) Par.?
iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti / (1.15) Par.?
tatra bāhyajñānena lokapaṅktir lokānurāga ityarthaḥ / (1.16) Par.?
ābhyantareṇa jñānena mokṣa ityarthaḥ / (1.17) Par.?
vairāgyam api dvividhaṃ bāhyam ābhyantaraṃ ca / (1.18) Par.?
bāhyaṃ dṛṣṭaviṣayavaitṛṣṇyam arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād viraktasya / (1.19) Par.?
ābhyantaraṃ pradhānam apyatra svapnendrajālasadṛśam iti viraktasya mokṣepsoryad utpadyate / (1.20) Par.?
tad ābhyantaraṃ vairāgyam / (1.21) Par.?
aiśvaryam īśvarabhāvaḥ / (1.22) Par.?
taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti / (1.23) Par.?
aṇor bhāvo 'ṇimā sūkṣmo bhūtvā jagati vicaratīti / (1.24) Par.?
mahimā mahān bhūtvā vicaratīti / (1.25) Par.?
laghimā mṛṇālītūlāvayavād api laghutayā puṣpakesarāgreṣvapi tiṣṭhati / (1.26) Par.?
prāptir abhimataṃ vastu yatra tatrāvasthitaṃ prāpnoti / (1.27) Par.?
prākāmyaṃ prakāmato yad evecchati tad eva vidadhāti / (1.28) Par.?
īśitvaṃ prabhutayā trailokyam apīṣṭe / (1.29) Par.?
vaśitvaṃ sarvaṃ vaśībhavati / (1.30) Par.?
yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti / (1.31) Par.?
catvāryetāni buddheḥ sāttvikāni rūpāṇi / (1.32) Par.?
yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti / (1.33) Par.?
kiṃ cānyat tāmasam asmād viparyastam / (1.34) Par.?
asmād dharmāder viparītaṃ tāmasaṃ buddhirūpam / (1.35) Par.?
tatra dharmād viparīto 'dharmaḥ / (1.36) Par.?
evam ajñānam avairāgyam anaiśvaryam iti / (1.37) Par.?
evaṃ sāttvikaistāmasaiḥ svarūpair aṣṭāṅgā buddhistriguṇād avyaktād utpadyate / (1.38) Par.?
evaṃ buddhilakṣaṇam uktam ahaṃkāralakṣaṇam ucyate // (1.39) Par.?
Duration=0.082134008407593 secs.