Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5913
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrendriyavarge mana ubhayātmakam / (1.1) Par.?
buddhīndriyeṣu buddhīndriyavat karmendriyeṣu karmendriyavat / (1.2) Par.?
kasmād buddhīndriyāṇāṃ pravṛttiṃ kalpayati karmendriyāṇāṃ ca / (1.3) Par.?
tasmād ubhayātmakaṃ manaḥ / (1.4) Par.?
saṃkalpayatīti saṃkalpakam / (1.5) Par.?
kiṃ cānyad indriyaṃ ca sādharmyāt samānadharmabhāvāt / (1.6) Par.?
sāttvikāhaṃkārād buddhīndriyāṇi karmendriyāṇi manasā sahotpadyamānāni manasaḥ sādharmyaṃ pratipādayanti / (1.7) Par.?
tasmāt sādharmyān mano 'pīndriyam / (1.8) Par.?
evam etānyekādaśendriyāṇi sāttvikād vaikṛtāhaṃkārād utpannāni / (1.9) Par.?
tatra manasaḥ kā vṛttir iti / (1.10) Par.?
saṃkalpo vṛttiḥ / (1.11) Par.?
buddhīndriyāṇāṃ śabdādayo vṛttayaḥ karmendriyāṇāṃ vacanādayaḥ / (1.12) Par.?
athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā / (1.13) Par.?
atrāha / (1.14) Par.?
iha sāṃkhyānāṃ svabhāvo nāma kaścit kāraṇam asti / (1.15) Par.?
atrocyate / (1.16) Par.?
guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca / (1.17) Par.?
imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām / (1.18) Par.?
saṃkalpaśca manasaḥ / (1.19) Par.?
evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ / (1.20) Par.?
tasya viśeṣād indriyāṇāṃ nānātvaṃ bāhyabhedāśca / (1.21) Par.?
athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti / (1.22) Par.?
guṇānām acetanatvān na pravartate / (1.23) Par.?
pravartata eva / (1.24) Par.?
katham / (1.25) Par.?
vakṣyatīhaiva / (1.26) Par.?
vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya / (1.27) Par.?
puruṣasya vimokṣārthaṃ tathā pravṛttiḥ pradhānasya // (1.28) Par.?
evam acetanā guṇā ekādaśendriyabhāvena pravartante / (2.1) Par.?
viśeṣā api tatkṛtā eva / (2.2) Par.?
yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya / (2.3) Par.?
evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api / (2.4) Par.?
yata uktaṃ śāstrantare guṇā guṇeṣu vartante / (2.5) Par.?
guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti / (2.6) Par.?
athendriyasya kasya kā vṛttir ityucyate // (2.7) Par.?
Duration=0.051222085952759 secs.