UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7555
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiṃca / (1.1)
Par.?
vāg vai gāyatrī / (1.2)
Par.?
vāg vā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca // (1.3)
Par.?
yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī / (2.1)
Par.?
asyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam / (2.2)
Par.?
etām eva nātiśīyate // (2.3)
Par.?
yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram / (3.1)
Par.?
asmin hīme prāṇāḥ pratiṣṭhitāḥ / (3.2)
Par.?
etad eva nātiśīyante // (3.3)
Par.?
yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam / (4.1)
Par.?
asmin hīme prāṇāḥ pratiṣṭhitāḥ / (4.2)
Par.?
etad eva nātiśīyante // (4.3)
Par.?
saiṣā catuṣpadā ṣaḍvidhā gāyatrī / (5.1)
Par.?
tad etad ṛcābhyanūktam // (5.2)
Par.?
tāvān asya mahimā tato jyāyāṃś ca puruṣaḥ / (6.1)
Par.?
pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti // (6.2)
Par.?
yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ / (7.1)
Par.?
yo vai sa bahirdhā puruṣād ākāśaḥ // (7.2)
Par.?
ayaṃ vāva sa yo 'yam antaḥ puruṣa ākāśaḥ / (8.1)
Par.?
yo vai so 'ntaḥ puruṣa ākāśaḥ // (8.2)
Par.?
ayaṃ vāva sa yo 'yam antarhṛdaya ākāśaḥ / (9.1)
Par.?
tad etat pūrṇam apravarti / (9.2) Par.?
pūrṇām apravartinīṃ śriyaṃ labhate ya evaṃ veda // (9.3)
Par.?
Duration=0.33654999732971 secs.