UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8755
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
smaro vāvākāśād bhūyaḥ / (1.1)
Par.?
tasmād yady api bahava āsīrann
asmaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran / (1.2)
Par.?
yadā vāva te smareyur atha śṛṇuyur atha manvīrann atha vijānīran / (1.3)
Par.?
smareṇa vai putrān vijānāti smareṇa paśūn / (1.4) Par.?
smaram upāssveti // (1.5)
Par.?
sa yaḥ smaraṃ brahmety upāste / (2.1)
Par.?
yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste / (2.2)
Par.?
asti bhagavaḥ smarād bhūya iti / (2.3)
Par.?
smarād vāva bhūyo 'stīti / (2.4)
Par.?
tan me bhagavān bravītv iti // (2.5)
Par.?
Duration=0.08578896522522 secs.