Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5937
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ūhaḥ / (1.1) Par.?
yathā kaścinnityam ūhate / (1.2) Par.?
kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate / (1.3) Par.?
pradhānād anya eva puruṣa ityanyā buddhir anyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañca mahābhūtānīti / (1.4) Par.?
evaṃ tattvajñānam utpadyate yena mokṣo bhavati / (1.5) Par.?
eṣohākhyā prathamā siddhiḥ / (1.6) Par.?
tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti / (1.7) Par.?
eṣā śabdākhyā siddhiḥ / (1.8) Par.?
adhyayanād vedādiśāstrādhyayanāt pañcaviṃśatitattvajñānaṃ prāpya mokṣaṃ yāti / (1.9) Par.?
ityeṣā tṛtīyā siddhiḥ / (1.10) Par.?
duḥkhavighātatrayam / (1.11) Par.?
ādhyātmikādhibhautikādhidaivikaduḥkhatrayavighātāya guruṃ samupagamya tata upadeśānmokṣaṃ yāti / (1.12) Par.?
eṣā caturthī siddhiḥ / (1.13) Par.?
eṣaiva duḥkhatrayabhedāt tridhā kalpanīyeti ṣaṭ siddhayaḥ / (1.14) Par.?
tathā suhṛtprāptiḥ / (1.15) Par.?
yathā kaścit suhṛjjñānam adhigamya mokṣaṃ gacchatyeṣā saptamī siddhiḥ / (1.16) Par.?
dānam / (1.17) Par.?
yathā kaścid bhagavatāṃ pratyāśrayauṣadhitridaṇḍakuṇḍikādīnāṃ grāsācchādanādīnāṃ ca dānenopakṛtya tebhyo jñānam avāpya mokṣaṃ yāti / (1.18) Par.?
eṣāṣṭamī siddhiḥ / (1.19) Par.?
āsām aṣṭānāṃ siddhīnāṃ śāstrāntare saṃjñāḥ kṛtāstāraṃ sutāraṃ tāratāraṃ pramodaṃ pramuditaṃ pramodamānaṃ ramyakaṃ sadāpramuditam iti / (1.20) Par.?
āsāṃ viparyayād buddher vadhā ye viparītāste 'śaktau nikṣiptāḥ / (1.21) Par.?
yathātāram asutāram atāratāram ityādi draṣṭavyam / (1.22) Par.?
aśaktibhedā aṣṭāviṃśatir uktāḥ / (1.23) Par.?
te saha buddhivadhair ekādaśendriyavadhā iti / (1.24) Par.?
tatra tuṣṭiviparyayā nava siddhīnāṃ viparyayā aṣṭāvevam ete saptadaśabuddhivadhāḥ / (1.25) Par.?
etaiḥ sahendriyavadhā aṣṭāviṃśatir aśaktibhedāḥ paścāt kathitā iti / (1.26) Par.?
viparyayāśaktituṣṭisiddhīnām evoddeśo nirdeśaśca kṛta iti / (1.27) Par.?
kiṃcānyat siddheḥ pūrvo 'ṅkuśastrividhaḥ / (1.28) Par.?
siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ / (1.29) Par.?
yathā hastī gṛhītāṅkuśena vaśo bhavatyevaṃ viparyayāśaktituṣṭibhir gṛhīto loko 'jñānaṃ prāpnoti / (1.30) Par.?
tasmād etāḥ parityajya siddhiḥ sevyā / (1.31) Par.?
sasiddhestattvajñānam utpadyate tasmānmokṣa iti / (1.32) Par.?
atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ / (1.33) Par.?
sa bhāvākhyaḥ pratyayasargaḥ / (1.34) Par.?
liṅgaṃ ca tanmātrasargaścaturdaśabhūtaparyantam uktaḥ / (1.35) Par.?
tatraikenaiva sargeṇa puruṣārthasiddhau kim ubhayavidhasargeṇeti / (1.36) Par.?
ata āha // (1.37) Par.?
Duration=0.14397192001343 secs.