Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astronomy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 166
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañcasaṃvatsaramayaṃ yugādhyakṣaṃ prajāpatim / (1.1) Par.?
dinartvayanamāsāṅgaṃ praṇamya śirasā śuciḥ // (1.2) Par.?
praṇamya śirasā kālam abhivādya sarasvatīm / (2.1) Par.?
kālajñānaṃ pravakṣyāmi lagadhasya mahātmanaḥ // (2.2) Par.?
jyotiṣām ayanaṃ kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ / (3.1) Par.?
viprāṇāṃ saṃmataṃ loke yajñakālārthasiddhaye // (3.2) Par.?
nirekaṃ dvādaśārdhābdaṃ dviguṇaṃ gatasaṃjñikam / (4.1) Par.?
ṣaṣṭyā ṣaṣṭyā yutaṃ dvābhyāṃ parvaṇāṃ rāśir ucyate // (4.2) Par.?
svar ākramete somārkau yadā sākaṃ savāsavau / (5.1) Par.?
syāt tadādi yugaṃ māghas tapaḥ śuklo 'yanaṃ hy udak // (5.2) Par.?
prapadyete śraviṣṭhādau sūryācandramasāv udak / (6.1) Par.?
sārpārdhe dakṣiṇārkas tu māghaśrāvaṇayoḥ sadā // (6.2) Par.?
gharmavṛddhir apāṃ prasthaḥ kṣapāhrāsa udaggatau / (7.1) Par.?
dakṣiṇe tau viparyāsaḥ ṣaṇmuhūrtyayanena tu // (7.2) Par.?
dviguṇaṃ saptamaṃ cāhur ayanādyaṃ trayodaśam / (8.1) Par.?
caturthaṃ daśamaṃ ca dvir yugmādyaṃ bahule 'pyṛtau // (8.2) Par.?
vasus tvaṣṭā bhavo 'jaś ca mitraḥ sarpāśvinau jalam / (9.1) Par.?
dhātā kaścāyanādyāś cārthapañcamastv ṛtuḥ // (9.2) Par.?
bhāṃśāḥ syur aṣṭakāḥ kāryāḥ pakṣadvādaśakodgatāḥ / (10.1) Par.?
ekādaśaguṇaś conaḥ śukle 'rdhaṃ caindavā yadi // (10.2) Par.?
kāryā bhāṃśāṣṭakasthāne kalā ekānnaviṃśatiḥ / (11.1) Par.?
ūnasthāne trisaptatim udvaped ūnasaṃmitāḥ // (11.2) Par.?
tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam / (12.1) Par.?
bhārdhe 'dhike cāpi gate paro 'ṃśo dvāv uttamaikaṃ pnavakairavedyam // (12.2) Par.?
pakṣāt pañcadaśāc cordhvaṃ tadbhuktam iti nirdiśet / (13.1) Par.?
navabhis tūdgato 'ṃśaḥ syād ūnāṃśadvyadhikena tu // (13.2) Par.?
jau drā ghaḥ khe śve 'hī ro ṣā cin mū ṣa ṇyaḥ sū mā dhā ṇaḥ / (14.1) Par.?
re mṛ ghrāḥ svā 'po 'jaḥ kṛ ṣyo ha jye ṣṭhā ittṛkṣā liṅgaiḥ // (14.2) Par.?
jāvādyaṃśaiḥ samaṃ vidyāt pūrvārdhe parvasūttare / (15.1) Par.?
bhādānaṃ syāt caturdaśyāṃ kāṣṭhānāṃ devinā kalāḥ // (15.2) Par.?
kalā daśa saviṃśā syāt dve muhūrtasya nāḍike / (16.1) Par.?
dyutriṃśat tatkalānāṃ tu ṣaṭchatī tryadhikaṃ bhavet // (16.2) Par.?
nāḍike dve muhūrtas tu pañcāśatpalam āḍhakam / (17.1) Par.?
āḍhakāt kumbhako droṇaḥ kuṭapair vardhate tribhiḥ // (17.2) Par.?
sasaptakaṃ bhayuk somaḥ sūryo dyūni trayodaśa / (18.1) Par.?
navabhāni ca pañcāhnaḥ kāṣṭhāḥ pañcākṣarāḥ smṛtāḥ // (18.2) Par.?
śraviṣṭhāyāṃ gaṇābhyastān prāgvilagnān vinirdiśet / (19.1) Par.?
staryān māsān ṣaḍabhyastān vidyāc cāndramasān ṛtun // (19.2) Par.?
atītaparvabhāgebhyaḥ śodhayed dviguṇāṃ tithim / (20.1) Par.?
teṣu maṇḍalabhāgeṣu tithiniṣṭhāṃgato raviḥ // (20.2) Par.?
yāḥ parvabhādānakalās tāsu saptaguṇāṃ tithim / (21.1) Par.?
prakṣipet tatsamūhas tu vidyād ādānikīḥ kalāḥ // (21.2) Par.?
yad uttarasyāyanato gataṃ syāc cheṣaṃ tu yad dakṣiṇato 'yanasya / (22.1) Par.?
tad ekaṣaṣṭyā dviguṇaṃ vibhaktaṃ sadvādaśaṃ syād divasapramāṇam // (22.2) Par.?
yad ardhaṃ dinabhāgānāṃ sadā parvaṇi parvaṇi / (23.1) Par.?
ṛtuśeṣaṃ tu tad vidyāt saṃkhyāya sahaparvaṇām // (23.2) Par.?
ity upāyasamuddeśo bhūyo 'py ahnaḥ prakalpayet / (24.1) Par.?
jñeyarāśigatābhyastaṃ vibhajet jñānarāśinā // (24.2) Par.?
agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ / (25.1) Par.?
sarpāś ca pitaraś caiva bhagaś caivāryamāpi ca // (25.2) Par.?
savitā tvaṣṭātha vāyuś cendrāgnī mitra eva ca / (26.1) Par.?
indro niṛrtir āpo vai viśvedevās tathaiva ca // (26.2) Par.?
viṣnur vasavo varuṇo 'ja ekapāt tathaiva ca / (27.1) Par.?
ahirbudhnyas tathā pūṣā aśvinau yama eva ca // (27.2) Par.?
nakṣatradevatā etā etābhir yajñakarmaṇi / (28.1) Par.?
yajamānasya śāstrajñair nāma nakṣatrajaṃ smṛtam // (28.2) Par.?
ity evaṃ māsavarṣāṇāṃ muhūrtodayaparvaṇām / (29.1) Par.?
dinartvayanam āsāṅgaṃ vyākhyānaṃ lagadho 'bravīt // (29.2) Par.?
somasūryastṛcaritaṃ lokaṃ loke ca sammatim / (30.1) Par.?
somasūryastṛcaritaṃ vidvān vedavid aśnute // (30.2) Par.?
viṣuvaṃ tadguṇaṃ dvābhyāṃ rūpahīnaṃ tu ṣaḍguṇam / (31.1) Par.?
yal labdhaṃ tāni parvāṇi tathārdhaṃ sā tithir bhavet // (31.2) Par.?
māghaśuklapravṛttasya pauṣakṛṣnasamāpinaḥ / (32.1) Par.?
yugasya pañcavarṣasya kālajñānaṃ pracakṣate // (32.2) Par.?
tṛtīyāṃ navamīṃ caiva paurṇamāsīm athāsite / (33.1) Par.?
ṣaṣṭhīṃ ca viṣuvān prokto dvādaśīṃ ca samaṃ bhavet // (33.2) Par.?
caturdaśīm upavasathas tathā bhaved yathodito dinam upaiti candramāḥ / (34.1) Par.?
māghaśuklāhniko yuṅkte śraviṣṭhāyāṃ ca vārṣikīm // (34.2) Par.?
yathā śikhā mayūrāṇāṃ nāgānāṃ maṇayo yathā / (35.1) Par.?
tadvad vedāṅgaśāstrāṇāṃ jyotiṣaṃ mūrdhani sthitam // (35.2) Par.?
vedā hi yajñārthamabhipravṛttāḥ kālānupūrvā vihitāśca yajñāḥ / (36.1) Par.?
tasmādidaṃ kālavidhānaśāstraṃ yo jyotiṣaṃ veda sa veda yajñān // (36.2) Par.?
Duration=0.1205940246582 secs.