UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9091
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ato 'nye bhāvavikāra eteṣām eva vikārā bhavantīti ha smāha te yathāvacanam abhyūhitavyāḥ // (1)
Par.?
na nirbaddhopasargārthān nirāhuriti śākaṭāyanaḥ // (2)
Par.?
nāmākhyātayostu karmopasaṃyogadyotakā bhavanti // (3)
Par.?
uccāvacāḥ padārthā bhavantīti gārgyaḥ // (4)
Par.?
tad ya eṣu padārthaḥ prāhurime taṃ nāmākhyātayor arthavikaraṇam // (5)
Par.?
ā ityarvāgarthe pra parā ityetasya prātilomyam // (6)
Par.?
abhīty ābhimukhyaṃ pratītyetasya prātilomyam // (7)
Par.?
ati su ityabhipūjitārthe nirdur ityetayoḥ prātilomyam // (8)
Par.?
ni ava iti vinigrahārthīyau ud ityetayoḥ prātilomyam // (9)
Par.?
sam ityekībhāvaṃ vi apa ityetasya prātilomyam // (10)
Par.?
anviti sādṛśyāparabhāvam // (11)
Par.?
apīti saṃsargam // (12)
Par.?
upa ityupajanam // (13) Par.?
parīti sarvatobhāvam // (14)
Par.?
adhītyupari bhāvam aiśvaryaṃ vā // (15)
Par.?
evam uccāvacān arthān prāhusta upekṣitavyāḥ // (16)
Par.?
Duration=0.11699604988098 secs.