Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9091
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ato 'nye bhāvavikāra eteṣām eva vikārā bhavantīti ha smāha te yathāvacanam abhyūhitavyāḥ // (1) Par.?
na nirbaddhopasargārthān nirāhuriti śākaṭāyanaḥ // (2) Par.?
nāmākhyātayostu karmopasaṃyogadyotakā bhavanti // (3) Par.?
uccāvacāḥ padārthā bhavantīti gārgyaḥ // (4) Par.?
tad ya eṣu padārthaḥ prāhurime taṃ nāmākhyātayor arthavikaraṇam // (5) Par.?
ā ityarvāgarthe pra parā ityetasya prātilomyam // (6) Par.?
abhīty ābhimukhyaṃ pratītyetasya prātilomyam // (7) Par.?
ati su ityabhipūjitārthe nirdur ityetayoḥ prātilomyam // (8) Par.?
ni ava iti vinigrahārthīyau ud ityetayoḥ prātilomyam // (9) Par.?
sam ityekībhāvaṃ vi apa ityetasya prātilomyam // (10) Par.?
anviti sādṛśyāparabhāvam // (11) Par.?
apīti saṃsargam // (12) Par.?
upa ityupajanam // (13) Par.?
parīti sarvatobhāvam // (14) Par.?
adhītyupari bhāvam aiśvaryaṃ vā // (15) Par.?
evam uccāvacān arthān prāhusta upekṣitavyāḥ // (16) Par.?
Duration=0.11699604988098 secs.