Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7329
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti / (1.1) Par.?
asau vā āditya udgītha eṣa praṇavaḥ / (1.2) Par.?
om iti hy eṣa svarann eti // (1.3) Par.?
etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca / (2.1) Par.?
raśmīṃs tvaṃ paryāvartayāt / (2.2) Par.?
bahavo vai te bhaviṣyanti / (2.3) Par.?
ity adhidaivatam // (2.4) Par.?
athādhyātmam / (3.1) Par.?
ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsīta / (3.2) Par.?
om iti hy eṣa svarann eti // (3.3) Par.?
etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca / (4.1) Par.?
prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti // (4.2) Par.?
atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti / (5.1) Par.?
hotṛṣadanāddha evāpi durudgītham anusamāharatīty anusamāharatīti // (5.2) Par.?
Duration=0.045324087142944 secs.