Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7560
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣo vāva yajñaḥ / (1.1) Par.?
tasya yāni caturviṃśativarṣāṇi tat prātaḥsavanam / (1.2) Par.?
caturviṃśatyakṣarā gāyatrī / (1.3) Par.?
gāyatraṃ prātaḥsavanam / (1.4) Par.?
tad asya vasavo 'nvāyattāḥ / (1.5) Par.?
prāṇā vāva vasavaḥ / (1.6) Par.?
ete hīdaṃ sarvaṃ vāsayanti // (1.7) Par.?
taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt / (2.1) Par.?
prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti / (2.2) Par.?
uddhaiva tata ety agado ha bhavati // (2.3) Par.?
atha yāni catuścatvāriṃśadvarṣāṇi tan mādhyaṃdinaṃ savanam / (3.1) Par.?
catuścatvāriṃśadakṣarā triṣṭup / (3.2) Par.?
traiṣṭubhaṃ mādhyaṃdinaṃ savanam / (3.3) Par.?
tad asya rudrā anvāyattāḥ / (3.4) Par.?
prāṇā vāva rudrāḥ / (3.5) Par.?
ete hīdaṃ sarvaṃ rodayanti // (3.6) Par.?
taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt / (4.1) Par.?
prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti / (4.2) Par.?
uddhaiva tata ety agado ha bhavati // (4.3) Par.?
atha yāny aṣṭācatvāriṃśadvarṣāṇi tat tṛtīyasavanam / (5.1) Par.?
aṣṭācatvāriṃśadakṣarā jagatī / (5.2) Par.?
jāgataṃ tṛtīyasavanam / (5.3) Par.?
tad asyādityā anvāyattāḥ / (5.4) Par.?
prāṇā vāvādityāḥ / (5.5) Par.?
ete hīdaṃ sarvam ādadate // (5.6) Par.?
taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt / (6.1) Par.?
prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti / (6.2) Par.?
uddhaiva tata ety agado haiva bhavati // (6.3) Par.?
etaddha sma vai tad vidvān āha mahidāsa aitareyaḥ / (7.1) Par.?
sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti / (7.2) Par.?
sa ha ṣoḍaśaṃ varṣaśatam ajīvat / (7.3) Par.?
pra ha ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda // (7.4) Par.?
Duration=0.077015161514282 secs.