Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7591
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryam uvāsa / (1.1) Par.?
tasya ha dvādaśa vārṣāny agnīn paricacāra / (1.2) Par.?
sa ha smānyān antevāsinaḥ samāvartayaṃs taṃ ha smaiva na samāvartayati // (1.3) Par.?
taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt / (2.1) Par.?
mā tvā agnayaḥ paripravocan / (2.2) Par.?
prabrūhy asmā iti / (2.3) Par.?
tasmai hāprocyaiva pravāsāṃcakre // (2.4) Par.?
sa ha vyādhinā anaśituṃ dadhre / (3.1) Par.?
tam ācāryajāyā uvāca brahmacārinn aśāna / (3.2) Par.?
kiṃnu na aśnāsi iti / (3.3) Par.?
sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ / (3.4) Par.?
vyādhībhīḥ pratipūrṇo 'smi / (3.5) Par.?
na aśiṣyāmi iti // (3.6) Par.?
atha hāgnayaḥ samūdire / (4.1) Par.?
tapto brahmacārī kuśalaṃ naḥ paryacārīt / (4.2) Par.?
hantāsmai prabravāmeti tasmai hocuḥ / (4.3) Par.?
prāṇo brahma kaṃ brahma khaṃ brahmeti // (4.4) Par.?
sa hovāca / (5.1) Par.?
vijānāmy ahaṃ yat prāṇo brahma / (5.2) Par.?
kaṃ ca tu khaṃ ca na vijānāmīti / (5.3) Par.?
te hocuḥ / (5.4) Par.?
yad vāva kaṃ tad eva kham / (5.5) Par.?
yad eva khaṃ tad eva kam iti / (5.6) Par.?
prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ // (5.7) Par.?
Duration=0.062962055206299 secs.