Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃsāra, ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7608
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca / (1.1) Par.?
etad amṛtam abhayam etad brahmeti / (1.2) Par.?
tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati // (1.3) Par.?
etaṃ saṃyadvāma ity ācakṣate / (2.1) Par.?
etaṃ hi sarvāṇi vāmāny abhisaṃyanti / (2.2) Par.?
sarvāṇy enaṃ vāmāny abhisaṃyanti ya evaṃ veda // (2.3) Par.?
eṣa u eva vāmanīḥ / (3.1) Par.?
eṣa hi sarvāṇi vāmāni nayati / (3.2) Par.?
sarvāṇi vāmāni nayati ya evaṃ veda // (3.3) Par.?
eṣa u eva bhāmanīḥ / (4.1) Par.?
eṣa hi sarveṣu lokeṣu bhāti / (4.2) Par.?
sarveṣu lokeṣu bhāti ya evaṃ veda // (4.3) Par.?
atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti / (5.1) Par.?
arciṣo 'haḥ / (5.2) Par.?
ahna āpūryamāṇapakṣam / (5.3) Par.?
āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān / (5.4) Par.?
māsebhyaḥ saṃvatsaram / (5.5) Par.?
saṃvatsarād ādityam / (5.6) Par.?
ādityāc candramasam / (5.7) Par.?
candramaso vidyutam / (5.8) Par.?
tat puruṣo 'mānavaḥ / (5.9) Par.?
sa enān brahma gamayati / (5.10) Par.?
eṣa devapatho brahmapathaḥ / (5.11) Par.?
etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante // (5.12) Par.?
Duration=0.068838119506836 secs.