Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7614
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati / (1.1) Par.?
prāṇo vāva jyeṣṭhaś ca śreṣṭhaś ca // (1.2) Par.?
yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati / (2.1) Par.?
vāg vāva vasiṣṭhaḥ // (2.2) Par.?
yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca / (3.1) Par.?
cakṣur vāva pratiṣṭhā // (3.2) Par.?
yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca / (4.1) Par.?
śrotraṃ vāva saṃpat // (4.2) Par.?
yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati / (5.1) Par.?
mano ha vā āyatanam // (5.2) Par.?
atha ha prāṇā ahaṃśreyasi vyūdire / (6.1) Par.?
ahaṃ śreyān asmy ahaṃ śreyān asmīti // (6.2) Par.?
te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti / (7.1) Par.?
tān hovāca / (7.2) Par.?
yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti // (7.3) Par.?
sā ha vāg uccakrāma / (8.1) Par.?
sā saṃvatsaraṃ proṣya paryetyovāca / (8.2) Par.?
katham aśakatarte maj jīvitum iti / (8.3) Par.?
yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti / (8.4) Par.?
praviveśa ha vāk // (8.5) Par.?
cakṣur hoccakrāma / (9.1) Par.?
tat saṃvatsaraṃ proṣya paryetyovāca / (9.2) Par.?
katham aśakatarte maj jīvitum iti / (9.3) Par.?
yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti / (9.4) Par.?
praviveśa ha cakṣuḥ // (9.5) Par.?
śrotraṃ hoccakrāma / (10.1) Par.?
tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti / (10.2) Par.?
yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti / (10.3) Par.?
praviveśa ha śrotram // (10.4) Par.?
mano hoccakrāma / (11.1) Par.?
tat saṃvatsaraṃ proṣya paryetyovāca / (11.2) Par.?
katham aśakatarte maj jīvitum iti / (11.3) Par.?
yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti / (11.4) Par.?
praviveśa ha manaḥ // (11.5) Par.?
atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat / (12.1) Par.?
taṃ hābhisametyocuḥ / (12.2) Par.?
bhagavann edhi / (12.3) Par.?
tvaṃ naḥ śreṣṭho 'si / (12.4) Par.?
motkramīr iti // (12.5) Par.?
atha hainaṃ vāg uvāca / (13.1) Par.?
yad ahaṃ vasiṣṭho 'smi tvaṃ tadvasiṣṭho 'sīti / (13.2) Par.?
atha hainaṃ cakṣur uvāca / (13.3) Par.?
yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti // (13.4) Par.?
atha hainaṃ śrotram uvāca / (14.1) Par.?
yad ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti / (14.2) Par.?
atha hainaṃ mana uvāca / (14.3) Par.?
yad aham āyatanam asmi tvaṃ tadāyatanam asīti // (14.4) Par.?
na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate / (15.1) Par.?
prāṇā ity evācakṣate / (15.2) Par.?
prāṇo hy evaitāni sarvāṇi bhavati // (15.3) Par.?
Duration=0.089121103286743 secs.