Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7622
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa hovāca kiṃ me 'nnaṃ bhaviṣyatīti / (1.1) Par.?
yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ / (1.2) Par.?
tad vā etad anasyānnam / (1.3) Par.?
ano ha vai nāma pratyakṣam / (1.4) Par.?
na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti // (1.5) Par.?
sa hovāca kiṃ me vāso bhaviṣyatīti / (2.1) Par.?
āpa iti hocuḥ / (2.2) Par.?
tasmād vā etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati / (2.3) Par.?
lambhuko ha vāso bhavati / (2.4) Par.?
anagno ha bhavati // (2.5) Par.?
taddhaitat satyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca / (3.1) Par.?
yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti // (3.2) Par.?
atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet // (4.1) Par.?
vasiṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet / (5.1) Par.?
pratiṣṭhāyai svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet / (5.2) Par.?
saṃpade svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet / (5.3) Par.?
āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet // (5.4) Par.?
atha pratisṛpyāñjalau mantham ādhāya japati / (6.1) Par.?
amo nāmāsi / (6.2) Par.?
amā hi te sarvam idam / (6.3) Par.?
sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ / (6.4) Par.?
sa mā jyaiṣṭhyaṃ śraiṣṭhyaṃ rājyam ādhipatyaṃ gamayatu / (6.5) Par.?
aham evedaṃ sarvam asānīti // (6.6) Par.?
atha khalv etayarcā paccha ācāmati / (7.1) Par.?
tat savitur vṛṇīmaha ity ācāmati / (7.2) Par.?
vayaṃ devasya bhojanam ity ācāmati / (7.3) Par.?
śreṣṭhaṃ sarvadhātamam ity ācāmati / (7.4) Par.?
turaṃ bhagasya dhīmahīti sarvaṃ pibati / (7.5) Par.?
nirṇijya kaṃsaṃ camasaṃ vā paścād agneḥ saṃviśati / (7.6) Par.?
carmaṇi vā sthaṇḍile vā vācaṃyamo 'prasāhaḥ / (7.7) Par.?
sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt // (7.8) Par.?
tad eṣa ślokaḥ / (8.1) Par.?
yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati / (8.2) Par.?
samṛddhiṃ tatra jānīyāt tasmin svapnanidarśane tasmin svapnanidarśane // (8.3) Par.?
Duration=0.05270791053772 secs.