UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9096
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇāmaghonī // (1)
Par.?
śikṣā stotṛbhyo māti dhagbhago no bṛhad vadema vidathe suvīrāḥ // (2)
Par.?
sā te prati dugdhāṃ varaṃ janitre // (3)
Par.?
varo varayitavyo bhavati // (4)
Par.?
jaritā garitā // (5)
Par.?
dakṣiṇā maghonī maghavatī // (6)
Par.?
magham iti dhananāmadheyaṃ maṃhater dānakarmaṇaḥ // (7)
Par.?
dakṣiṇā dakṣateḥ samardhayati karmaṇaḥ vyṛddhaṃ samardhayatīti // (8)
Par.?
api vā pradakṣiṇāgamanāt // (9)
Par.?
diśam abhipretya dighastaprakṛtir dākṣino hastaḥ // (10)
Par.?
dakṣater utsāhakarmaṇo dāśater vā syāt // (11)
Par.?
hasto hanter prāśur hanane // (12)
Par.?
dehi stotṛbhyaḥ kāmān // (13)
Par.?
māsmān atidaṃhīḥ // (14)
Par.?
māsmān atihāya dāḥ // (15)
Par.?
bhago no 'stu // (16)
Par.?
bṛhad vadema sve vedane // (17)
Par.?
bhago bhajater // (18)
Par.?
bṛhad itymahato nāmadheyaṃ parivṛᄆhaṃ bhavati // (19)
Par.?
vīravantaḥ kalyāṇavīrā vā // (20)
Par.?
vīro vīrayatyamitrān veter vā syād gatikarmaṇo vīrayater vā // (21)
Par.?
sīm iti parigrahārthīyo vā padapūraṇo vā // (22)
Par.?
pra sīm ādityo asṛjat // (23)
Par.?
prāsṛjad iti vā prāsṛjat sarvata iti vā // (24)
Par.?
vi sīm ataḥ suruco venāvaḥ iti ca // (25)
Par.?
vyavṛṇot sarvatādityaḥ // (26)
Par.?
surucādityaraśmayaḥ surocanāt // (27)
Par.?
api vā sīmā ityetad anarthakam upabandham ādadīta pañcamīkarmāṇam // (28) Par.?
sīmnaḥ sīmataḥ sīmāto maryādātaḥ // (29)
Par.?
sīmā maryādā viṣīvyati deśāviti // (30)
Par.?
tva iti vinigrahārthīyaṃ sarvanāmānudāttam ardhanāma ityeke // (31)
Par.?
Duration=0.22885799407959 secs.