Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5992
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gurupāṭhād anuśrūyata ityanuśravo vedaḥ / (1.1) Par.?
etad uktam bhavati / (1.2) Par.?
śrūyata eva param na kenacit kriyata iti / (1.3) Par.?
tatra bhava ānuśravikas tatra prāpto jñāta iti yāvat / (1.4) Par.?
ānuśraviko 'pi dṛṣṭena tulyaṃ vartate / (1.5) Par.?
aikāntikātyantikaduḥkhapratīkārānupāyatvasyobhayatrāpi tulyatvāt / (1.6) Par.?
yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt / (1.7) Par.?
tathā ca śrūyata ātmā jñātavyaḥ prakṛtito vivektavyaḥ na sa punar āvartata iti / (1.8) Par.?
asyāṃ pratijñāyāṃ hetum āha sa hyaviśuddhikṣayātiśayayuktaḥ / (1.9) Par.?
aviśuddhiḥ somādiyāgasya paśubījādivadhasādhanatā / (1.10) Par.?
yathāha smātra bhagavān pañcaśikhācāryaḥ svalpaḥ saṅkaraḥ saparihāraḥ sapratyavamarṣa iti / (1.11) Par.?
svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ / (1.12) Par.?
śakyo hi kiyatā prāyaścittena parihartum / (1.13) Par.?
atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ / (1.14) Par.?
mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām / (1.15) Par.?
na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam / (1.16) Par.?
virodhābhāvāt / (1.17) Par.?
virodhe hi balīyasā durbalaṃ bādhyate / (1.18) Par.?
na cāsti virodho bhinnaviṣayatvāt / (1.19) Par.?
mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api / (1.20) Par.?
na cānarthahetutvakratūpakārakatvayoḥ kaścid virodhaḥ / (1.21) Par.?
sā hi puruṣasya doṣam āvakṣyati kratoś copakariṣyatīti / (1.22) Par.?
kṣayātiśayau phalagatāvapyupāya upacaritau / (1.23) Par.?
kṣayitvaṃ ca svargādeḥ sattve sati kāryatvād anumitam / (1.24) Par.?
jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam / (1.25) Par.?
parasaṃpadutkarṣo hi hīnasaṃpadaṃ puruṣaṃ duḥkhākaroti / (1.26) Par.?
apāma somam amṛtā abhūmeti cāmṛtābhidhānaṃ cirasthemānam upalakṣayati / (1.27) Par.?
yad āhur ābhūtasaṃplavaṃ sthānam amṛtatvaṃ hi bhāṣyate / (1.28) Par.?
ata eva ca śrutiḥ / (1.29) Par.?
na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ / (1.30) Par.?
pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yad yatayo viśanti // (1.31) Par.?
tathā / (2.1) Par.?
karmabhir mṛtyum ṛṣayo niṣeduḥ prajāvanto draviṇam īhamānāḥ / (2.2) Par.?
tathāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ // (2.3) Par.?
iti / (3.1) Par.?
tad etat sarvam abhipretyāha tadviparītaḥ śreyān / (3.2) Par.?
tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ / (3.3) Par.?
na ca kāryatvenānityatā phalasya yuktā bhāvakāryasya tathātvād duḥkhapradhvaṃsasya ca kāryasya tadvaiparītyāt / (3.4) Par.?
na ca duḥkhāntarotpādaḥ kāraṇāpravṛttau kāryasyānutpādād vivekajñānopajananaparyantatvācca kāraṇasya pravṛtteḥ / (3.5) Par.?
etaccopariṣṭād upapādayiṣyate / (3.6) Par.?
akṣarārthastu tasmād ānuśravikād duḥkhāpaghātakāddhetor viparītaḥ sattvapuruṣānyatāpratyayaḥ sākṣātkāro duḥkhāpaghātako hetuḥ / (3.7) Par.?
ata eva śreyān / (3.8) Par.?
ānuśraviko hi vedavihitatvānmātrayā duḥkhāpaghātakatvācca praśasyaḥ / (3.9) Par.?
sattvapuruṣānyatāpratyayo 'pi praśasyaḥ / (3.10) Par.?
tad anayoḥ praśasyayor madhye sattvapuruṣānyatāpratyayaḥ śreyān / (3.11) Par.?
kutaḥ punar asyotpattir iti / (3.12) Par.?
ata uktaṃ vyaktāvyaktajñavijñānād iti / (3.13) Par.?
vyaktaṃ cāvyaktaṃ ca jñaśca vyaktāvyaktajñās teṣāṃ vijñānaṃ vivekena jñānaṃ vyaktāvyaktajñavijñānam / (3.14) Par.?
vyaktajñānapūrvakam avyaktasya tatkāraṇasya jñānam / (3.15) Par.?
tayoḥ pārārthyenātmā paro jñāyata iti jñānakrameṇa kramābhidhānam / (3.16) Par.?
etad uktaṃ bhavati / (3.17) Par.?
śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti / (3.18) Par.?
tad evaṃ prekṣāvadapekṣitārthatvena śāstrārambhaṃ samādhāya śāstram ārabhamāṇaḥ śrotur buddhisamavadhānāya tadarthaṃ saṃkṣepataḥ pratijānīte // (3.19) Par.?
Duration=0.49222493171692 secs.