Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha hovāca satyayajñaṃ pauluṣim / (1.1) Par.?
prācīnayogya kaṃ tvam ātmānam upāssa iti / (1.2) Par.?
ādityam eva bhagavo rājann iti hovāca / (1.3) Par.?
eṣa vai viśvarūpa ātmā vaiśvānaro yaṃ tvam ātmānam upāste / (1.4) Par.?
tasmāt tava bahu viśvarūpaṃ kule dṛśyate // (1.5) Par.?
pravṛtto 'śvatarīratho dāsī niṣkaḥ / (2.1) Par.?
atsy annaṃ paśyasi priyam / (2.2) Par.?
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste / (2.3) Par.?
cakṣuṣ ṭv etad ātmana iti hovāca / (2.4) Par.?
andho 'bhaviṣyo yan māṃ nāgamiṣya iti // (2.5) Par.?
Duration=0.016948223114014 secs.