Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8696
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha hovāca janaṃ śārkarākṣyam / (1.1) Par.?
śārkarākṣya kaṃ tvam ātmānam upāssa iti / (1.2) Par.?
ākāśam eva bhagavo rājann iti hovāca / (1.3) Par.?
eṣa vai bahula ātmā vaiśvānaro yaṃ tvam ātmānam upāsse / (1.4) Par.?
tasmāt tvaṃ bahulo 'si prajayā ca dhanena ca // (1.5) Par.?
atsy annaṃ paśyasi priyam / (2.1) Par.?
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste / (2.2) Par.?
saṃdehas tv eṣa ātmana iti hovāca / (2.3) Par.?
saṃdehas te vyaśīryad yan māṃ nāgamiṣya iti // (2.4) Par.?
Duration=0.060408115386963 secs.