Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8705
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt // (1.1) Par.?
atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati // (2.1) Par.?
tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti // (3.1) Par.?
tasmād u haivaṃvid yady api caṇḍālāya ucchiṣṭaṃ prayacchet / (4.1) Par.?
ātmani haivāsya tad vaiśvānare hutaṃ syād iti / (4.2) Par.?
tad eṣa ślokaḥ // (4.3) Par.?
yatheha kṣudhitā bālā mātaraṃ paryupāsate / (5.1) Par.?
evaṃ sarvāṇi bhūtāny agnihotram upāsata // (5.2) Par.?
Duration=0.019410133361816 secs.