UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6956
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo'bhyudayāya // (1)
Par.?
abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya // (2)
Par.?
cāturāśramyam
upadhāccānupadhācca // (3)
Par.?
bhāvadoṣa upadhā // (4)
Par.?
adoṣo'nupadhā // (5)
Par.?
iṣṭarūparasagandhasparśaṃ prokṣitamabhyukṣitaṃ ca tacchuci // (6)
Par.?
aśucīti śucipratiṣedhaḥ // (7)
Par.?
arthāntaraṃ ca // (8)
Par.?
ayatasya śucibhojanādabhyudayo na vidyate yamābhāvāt // (9)
Par.?
vidyate cānarthāntaratvād yamasya // (10) Par.?
asati cābhāvāt // (11)
Par.?
sukhādrāgaḥ // (12.1)
Par.?
tanmayatvāt // (13.1)
Par.?
jātiviśeṣācca rāgaviśeṣaḥ // (16.1)
Par.?
icchādveṣapūrvikā dharmādharmayoḥ pravṛttiḥ // (17.1)
Par.?
tataḥ saṃyogo vibhāgaśca // (18.1)
Par.?
ātmakarmasu mokṣo vyākhyātaḥ // (19.1)
Par.?
Duration=0.032162189483643 secs.