Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6956
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo'bhyudayāya // (1) Par.?
abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya // (2) Par.?
cāturāśramyam upadhāccānupadhācca // (3) Par.?
bhāvadoṣa upadhā // (4) Par.?
adoṣo'nupadhā // (5) Par.?
iṣṭarūparasagandhasparśaṃ prokṣitamabhyukṣitaṃ ca tacchuci // (6) Par.?
aśucīti śucipratiṣedhaḥ // (7) Par.?
arthāntaraṃ ca // (8) Par.?
ayatasya śucibhojanādabhyudayo na vidyate yamābhāvāt // (9) Par.?
vidyate cānarthāntaratvād yamasya // (10) Par.?
asati cābhāvāt // (11) Par.?
sukhādrāgaḥ // (12.1) Par.?
tanmayatvāt // (13.1) Par.?
tṛpteḥ // (14.1) Par.?
adṛṣṭāt // (15.1) Par.?
jātiviśeṣācca rāgaviśeṣaḥ // (16.1) Par.?
icchādveṣapūrvikā dharmādharmayoḥ pravṛttiḥ // (17.1) Par.?
tataḥ saṃyogo vibhāgaśca // (18.1) Par.?
ātmakarmasu mokṣo vyākhyātaḥ // (19.1) Par.?
Duration=0.032162189483643 secs.