Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): digestion

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8715
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dadhnaḥ somya mathyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati / (1.1) Par.?
tat sarpir bhavati // (1.2) Par.?
evam eva khalu somyānnasyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati / (2.1) Par.?
tan mano bhavati // (2.2) Par.?
apāṃ somya pīyamānānāṃ yo 'ṇimā sa ūrdhvaḥ samudīṣati / (3.1) Par.?
sā prāṇo bhavati // (3.2) Par.?
tejasaḥ somyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati / (4.1) Par.?
sā vāg bhavati // (4.2) Par.?
annamayaṃ hi somya manaḥ / (5.1) Par.?
āpomayaḥ prāṇaḥ / (5.2) Par.?
tejomayī vāg iti / (5.3) Par.?
bhūya eva mā bhagavān vijñāpayatv iti / (5.4) Par.?
tathā somyeti hovāca // (5.5) Par.?
Duration=0.038095951080322 secs.