Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti / (1.1) Par.?
yatraitat puruṣaḥ svapiti nāma satā somya tadā sampanno bhavati / (1.2) Par.?
svam apīto bhavati / (1.3) Par.?
tasmād enaṃ svapitīty ācakṣate / (1.4) Par.?
svaṃ hy apīto bhavati // (1.5) Par.?
sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate / (2.1) Par.?
evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate / (2.2) Par.?
prāṇabandhanaṃ hi somya mana iti // (2.3) Par.?
aśanāpipāse me somya vijānīhīti / (3.1) Par.?
yatraitat puruṣo 'śiśiṣati nāmāpa eva tad aśitaṃ nayante / (3.2) Par.?
tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti / (3.3) Par.?
tatraitacchuṅgam utpatitaṃ somya vijānīhi / (3.4) Par.?
nedam amūlaṃ bhaviṣyatīti // (3.5) Par.?
tasya kva mūlaṃ syād anyatrānnāt / (4.1) Par.?
evam eva khalu somyānnena śuṅgenāpo mūlam anviccha / (4.2) Par.?
adbhiḥ somya śuṅgena tejo mūlam anviccha / (4.3) Par.?
tejasā somya śuṅgena sanmūlam anviccha / (4.4) Par.?
sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ // (4.5) Par.?
atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate / (5.1) Par.?
tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tat teja ācaṣṭa udanyeti / (5.2) Par.?
tatraitad eva śuṅgam utpatitaṃ somya vijānīhi / (5.3) Par.?
nedam amūlaṃ bhaviṣyatīti // (5.4) Par.?
tasya kva mūlaṃ syād anyatrādbhyaḥ / (6.1) Par.?
adbhiḥ somya śuṅgena tejo mūlam anviccha / (6.2) Par.?
tejasā somya śuṅgena sanmūlam anviccha / (6.3) Par.?
sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ / (6.4) Par.?
yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati / (6.5) Par.?
asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām // (6.6) Par.?
sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam / (7.1) Par.?
tat satyam / (7.2) Par.?
sa ātmā / (7.3) Par.?
tat tvam asi śvetaketo iti / (7.4) Par.?
bhūya eva mā bhagavān vijñāpayatv iti / (7.5) Par.?
tathā somyeti hovāca // (7.6) Par.?
Duration=0.092605113983154 secs.