UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8721
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet / (1.1)
Par.?
sa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānas tiṣṭhati // (1.2)
Par.?
asya yad ekāṃ śākhāṃ jīvo jahāty atha sā śuṣyati / (2.1)
Par.?
dvitīyāṃ jahāty atha sā śuṣyati / (2.2)
Par.?
tṛtīyāṃ jahāty atha sā śuṣyati / (2.3)
Par.?
sarvaṃ jahāti sarvaḥ śuṣyati // (2.4)
Par.?
evam eva khalu somya viddhīti ha uvāca / (3.1)
Par.?
jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti / (3.2)
Par.?
sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam / (3.3) Par.?
tat tvam asi śvetaketo iti / (3.6)
Par.?
bhūya eva mā bhagavān vijñāpayatv iti / (3.7)
Par.?
tathā somyeti hovāca // (3.8)
Par.?
Duration=0.020271062850952 secs.