Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8723
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti / (1.1) Par.?
sa ha tathā cakāra / (1.2) Par.?
taṃ hovāca / (1.3) Par.?
yad doṣā lavaṇam udake 'vādhā aṅga tad āhareti / (1.4) Par.?
taddhāvamṛśya na viveda // (1.5) Par.?
yathā vilīnam eva / (2.1) Par.?
aṅgāsyāntād ācāmeti / (2.2) Par.?
katham iti / (2.3) Par.?
lavaṇam iti / (2.4) Par.?
madhyād ācāmeti / (2.5) Par.?
katham iti / (2.6) Par.?
lavaṇam iti / (2.7) Par.?
antād ācāmeti / (2.8) Par.?
katham iti / (2.9) Par.?
lavaṇam iti / (2.10) Par.?
abhiprāsyaitad atha mopasīdathā iti / (2.11) Par.?
taddha tathā cakāra / (2.12) Par.?
tacchaśvat saṃvartate / (2.13) Par.?
taṃ hovācātra vāva kila tat somya na nibhālayase 'traiva kileti // (2.14) Par.?
sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam / (3.1) Par.?
tat satyam / (3.2) Par.?
sa ātmā / (3.3) Par.?
tat tvam asi śvetaketo iti / (3.4) Par.?
bhūya eva mā bhagavān vijñāpayatv iti / (3.5) Par.?
tathā somyeti hovāca // (3.6) Par.?
Duration=0.088526010513306 secs.